यावन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Ultimately from Proto-Indo-European *yeh₂- (to go, ride, travel, go in, enter).

Pronunciation[edit]

Noun[edit]

यावन् (yā́van) stemm

  1. a rider, horseman
  2. an invader, aggressor, foe

Declension[edit]

Masculine an-stem declension of यावन् (yā́van)
Singular Dual Plural
Nominative यावा
yā́vā
यावानौ / यावाना¹
yā́vānau / yā́vānā¹
यावानः
yā́vānaḥ
Vocative यावन्
yā́van
यावानौ / यावाना¹
yā́vānau / yā́vānā¹
यावानः
yā́vānaḥ
Accusative यावानम्
yā́vānam
यावानौ / यावाना¹
yā́vānau / yā́vānā¹
यौनः
yaúnaḥ
Instrumental यौना
yaúnā
यावभ्याम्
yā́vabhyām
यावभिः
yā́vabhiḥ
Dative यौने
yaúne
यावभ्याम्
yā́vabhyām
यावभ्यः
yā́vabhyaḥ
Ablative यौनः
yaúnaḥ
यावभ्याम्
yā́vabhyām
यावभ्यः
yā́vabhyaḥ
Genitive यौनः
yaúnaḥ
यौनोः
yaúnoḥ
यौनाम्
yaúnām
Locative यौनि / यावनि / यावन्¹
yaúni / yā́vani / yā́van¹
यौनोः
yaúnoḥ
यावसु
yā́vasu
Notes
  • ¹Vedic

Related terms[edit]