यामन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *yā́ma, from Proto-Indo-Iranian *yáHma, from Proto-Indo-European *yéh₂-mn̥, from the root *yeh₂- (to go, ride, travel, go in, enter). By surface analysis, या () +‎ -मन् (-man).

Pronunciation[edit]

Noun[edit]

यामन् (yā́man) stemn

  1. going, coming, motion, course, flight
  2. march, expedition
  3. approaching the gods, invocation, prayer, sacrifice

Declension[edit]

Neuter an-stem declension of यामन् (yā́man)
Singular Dual Plural
Nominative याम
yā́ma
याम्नी / यामनी
yā́mnī / yā́manī
यामानि / याम¹ / यामा¹
yā́māni / yā́ma¹ / yā́mā¹
Vocative यामन् / याम
yā́man / yā́ma
याम्नी / यामनी
yā́mnī / yā́manī
यामानि / याम¹ / यामा¹
yā́māni / yā́ma¹ / yā́mā¹
Accusative याम
yā́ma
याम्नी / यामनी
yā́mnī / yā́manī
यामानि / याम¹ / यामा¹
yā́māni / yā́ma¹ / yā́mā¹
Instrumental याम्ना
yā́mnā
यामभ्याम्
yā́mabhyām
यामभिः
yā́mabhiḥ
Dative याम्ने
yā́mne
यामभ्याम्
yā́mabhyām
यामभ्यः
yā́mabhyaḥ
Ablative याम्नः
yā́mnaḥ
यामभ्याम्
yā́mabhyām
यामभ्यः
yā́mabhyaḥ
Genitive याम्नः
yā́mnaḥ
याम्नोः
yā́mnoḥ
याम्नाम्
yā́mnām
Locative याम्नि / यामनि / यामन्¹
yā́mni / yā́mani / yā́man¹
याम्नोः
yā́mnoḥ
यामसु
yā́masu
Notes
  • ¹Vedic

Related terms[edit]