युधिष्ठिर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From युधि (yudhi, in battle, in war) +‎ ष्ठिर (ṣṭhira, firm).

Pronunciation[edit]

Adjective[edit]

युधिष्ठिर (yudhiṣṭhira) stem

  1. firm in battle

Proper noun[edit]

युधिष्ठिर (yudhiṣṭhira) stemm

  1. (Hinduism) Name of the first son of पाण्डु (pāṇḍu).
    Coordinate terms: युधिष्ठिर (yudhiṣṭhira), भीम (bhīma), नकुल (nakula), अर्जुन (arjuna), सहदेव (sahadeva)

Declension[edit]

Masculine a-stem declension of युधिष्ठिर (yudhiṣṭhira)
Singular Dual Plural
Nominative युधिष्ठिरः
yudhiṣṭhiraḥ
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhirau / yudhiṣṭhirā¹
युधिष्ठिराः / युधिष्ठिरासः¹
yudhiṣṭhirāḥ / yudhiṣṭhirāsaḥ¹
Vocative युधिष्ठिर
yudhiṣṭhira
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhirau / yudhiṣṭhirā¹
युधिष्ठिराः / युधिष्ठिरासः¹
yudhiṣṭhirāḥ / yudhiṣṭhirāsaḥ¹
Accusative युधिष्ठिरम्
yudhiṣṭhiram
युधिष्ठिरौ / युधिष्ठिरा¹
yudhiṣṭhirau / yudhiṣṭhirā¹
युधिष्ठिरान्
yudhiṣṭhirān
Instrumental युधिष्ठिरेण
yudhiṣṭhireṇa
युधिष्ठिराभ्याम्
yudhiṣṭhirābhyām
युधिष्ठिरैः / युधिष्ठिरेभिः¹
yudhiṣṭhiraiḥ / yudhiṣṭhirebhiḥ¹
Dative युधिष्ठिराय
yudhiṣṭhirāya
युधिष्ठिराभ्याम्
yudhiṣṭhirābhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirebhyaḥ
Ablative युधिष्ठिरात्
yudhiṣṭhirāt
युधिष्ठिराभ्याम्
yudhiṣṭhirābhyām
युधिष्ठिरेभ्यः
yudhiṣṭhirebhyaḥ
Genitive युधिष्ठिरस्य
yudhiṣṭhirasya
युधिष्ठिरयोः
yudhiṣṭhirayoḥ
युधिष्ठिराणाम्
yudhiṣṭhirāṇām
Locative युधिष्ठिरे
yudhiṣṭhire
युधिष्ठिरयोः
yudhiṣṭhirayoḥ
युधिष्ठिरेषु
yudhiṣṭhireṣu
Notes
  • ¹Vedic