योधयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root युध् (yudh) +‎ -अयति (-ayati). From Proto-Indo-Iranian *Hyawdʰáyati (to engage in battle, cause to fight), from Proto-Indo-European *Hyowdʰ-éye-ti. Cognate with Old Latin ioubeō (whence Latin iubeō).

Pronunciation

[edit]

Verb

[edit]

योधयति (yodháyati) third-singular indicative (root युध्, class 10, type P, causative)

  1. to cause to fight, lead to war
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.80.13:
      यद् वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे॑ण स॒म् अयो॑धयः
      अहि॑म् इन्द्र॒ जिघां॑सतो दि॒वि ते॑ बद्बधे॒ शवोऽर्च॒न्न् अनु॑ स्व॒राज्यं॑ ॥
      yád vṛtráṃ táva cāśániṃ vájreṇa sam áyodhayaḥ.
      áhim indra jíghāṃsato diví te badbadhe śávóʼrcann ánu svarā́jyaṃ.
      When with the thunder thou didst make thy missile and Vṛtra meet in war,
      Thy might, O Indra, fain to slay the Dragon, was set firm in heaven, lauding thine own imperial sway.
  2. to engage in battle
  3. to overcome in war, to be a match for

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: योधयितुम् (yodháyitum)
Undeclinable
Infinitive योधयितुम्
yodháyitum
Gerund योधित्वा
yodhitvā́
Participles
Masculine/Neuter Gerundive योधयितव्य / योधनीय
yodhayitavyà / yodhanī́ya
Feminine Gerundive योधयितव्या / योधनीया
yodhayitavyā̀ / yodhanī́yā
Masculine/Neuter Past Passive Participle योधित
yodhitá
Feminine Past Passive Participle योधिता
yodhitā́
Masculine/Neuter Past Active Participle योधितवत्
yodhitávat
Feminine Past Active Participle योधितवती
yodhitávatī
Present: योधयति (yodháyati), योधयते (yodháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third योधयति
yodháyati
योधयतः
yodháyataḥ
योधयन्ति
yodháyanti
योधयते
yodháyate
योधयेते
yodháyete
योधयन्ते
yodháyante
Second योधयसि
yodháyasi
योधयथः
yodháyathaḥ
योधयथ
yodháyatha
योधयसे
yodháyase
योधयेथे
yodháyethe
योधयध्वे
yodháyadhve
First योधयामि
yodháyāmi
योधयावः
yodháyāvaḥ
योधयामः / योधयामसि¹
yodháyāmaḥ / yodháyāmasi¹
योधये
yodháye
योधयावहे
yodháyāvahe
योधयामहे
yodháyāmahe
Imperative
Third योधयतु
yodháyatu
योधयताम्
yodháyatām
योधयन्तु
yodháyantu
योधयताम्
yodháyatām
योधयेताम्
yodháyetām
योधयन्ताम्
yodháyantām
Second योधय
yodháya
योधयतम्
yodháyatam
योधयत
yodháyata
योधयस्व
yodháyasva
योधयेथाम्
yodháyethām
योधयध्वम्
yodháyadhvam
First योधयानि
yodháyāni
योधयाव
yodháyāva
योधयाम
yodháyāma
योधयै
yodháyai
योधयावहै
yodháyāvahai
योधयामहै
yodháyāmahai
Optative/Potential
Third योधयेत्
yodháyet
योधयेताम्
yodháyetām
योधयेयुः
yodháyeyuḥ
योधयेत
yodháyeta
योधयेयाताम्
yodháyeyātām
योधयेरन्
yodháyeran
Second योधयेः
yodháyeḥ
योधयेतम्
yodháyetam
योधयेत
yodháyeta
योधयेथाः
yodháyethāḥ
योधयेयाथाम्
yodháyeyāthām
योधयेध्वम्
yodháyedhvam
First योधयेयम्
yodháyeyam
योधयेव
yodháyeva
योधयेम
yodháyema
योधयेय
yodháyeya
योधयेवहि
yodháyevahi
योधयेमहि
yodháyemahi
Participles
योधयत्
yodháyat
योधयमान / योधयान²
yodháyamāna / yodhayāna²
Notes
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अयोधयत् (áyodhayat), अयोधयत (áyodhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयोधयत्
áyodhayat
अयोधयताम्
áyodhayatām
अयोधयन्
áyodhayan
अयोधयत
áyodhayata
अयोधयेताम्
áyodhayetām
अयोधयन्त
áyodhayanta
Second अयोधयः
áyodhayaḥ
अयोधयतम्
áyodhayatam
अयोधयत
áyodhayata
अयोधयथाः
áyodhayathāḥ
अयोधयेथाम्
áyodhayethām
अयोधयध्वम्
áyodhayadhvam
First अयोधयम्
áyodhayam
अयोधयाव
áyodhayāva
अयोधयाम
áyodhayāma
अयोधये
áyodhaye
अयोधयावहि
áyodhayāvahi
अयोधयामहि
áyodhayāmahi
Future: योधयिष्यति (yodhayiṣyáti), योधयिष्यते (yodhayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third योधयिष्यति
yodhayiṣyáti
योधयिष्यतः
yodhayiṣyátaḥ
योधयिष्यन्ति
yodhayiṣyánti
योधयिष्यते
yodhayiṣyáte
योधयिष्येते
yodhayiṣyéte
योधयिष्यन्ते
yodhayiṣyánte
Second योधयिष्यसि
yodhayiṣyási
योधयिष्यथः
yodhayiṣyáthaḥ
योधयिष्यथ
yodhayiṣyátha
योधयिष्यसे
yodhayiṣyáse
योधयिष्येथे
yodhayiṣyéthe
योधयिष्यध्वे
yodhayiṣyádhve
First योधयिष्यामि
yodhayiṣyā́mi
योधयिष्यावः
yodhayiṣyā́vaḥ
योधयिष्यामः / योधयिष्यामसि¹
yodhayiṣyā́maḥ / yodhayiṣyā́masi¹
योधयिष्ये
yodhayiṣyé
योधयिष्यावहे
yodhayiṣyā́vahe
योधयिष्यामहे
yodhayiṣyā́mahe
Participles
योधयिष्यत्
yodhayiṣyát
योधयिष्यमाण
yodhayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अयोधयिष्यत् (áyodhayiṣyat), अयोधयिष्यत (áyodhayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अयोधयिष्यत्
áyodhayiṣyat
अयोधयिष्यताम्
áyodhayiṣyatām
अयोधयिष्यन्
áyodhayiṣyan
अयोधयिष्यत
áyodhayiṣyata
अयोधयिष्येताम्
áyodhayiṣyetām
अयोधयिष्यन्त
áyodhayiṣyanta
Second अयोधयिष्यः
áyodhayiṣyaḥ
अयोधयिष्यतम्
áyodhayiṣyatam
अयोधयिष्यत
áyodhayiṣyata
अयोधयिष्यथाः
áyodhayiṣyathāḥ
अयोधयिष्येथाम्
áyodhayiṣyethām
अयोधयिष्यध्वम्
áyodhayiṣyadhvam
First अयोधयिष्यम्
áyodhayiṣyam
अयोधयिष्याव
áyodhayiṣyāva
अयोधयिष्याम
áyodhayiṣyāma
अयोधयिष्ये
áyodhayiṣye
अयोधयिष्यावहि
áyodhayiṣyāvahi
अयोधयिष्यामहि
áyodhayiṣyāmahi
Benedictive/Precative: योध्यात् (yodhyā́t) or योध्याः (yodhyā́ḥ), योधयिषीष्ट (yodhayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third योध्यात् / योध्याः¹
yodhyā́t / yodhyā́ḥ¹
योध्यास्ताम्
yodhyā́stām
योध्यासुः
yodhyā́suḥ
योधयिषीष्ट
yodhayiṣīṣṭá
योधयिषीयास्ताम्²
yodhayiṣīyā́stām²
योधयिषीरन्
yodhayiṣīrán
Second योध्याः
yodhyā́ḥ
योध्यास्तम्
yodhyā́stam
योध्यास्त
yodhyā́sta
योधयिषीष्ठाः
yodhayiṣīṣṭhā́ḥ
योधयिषीयास्थाम्²
yodhayiṣīyā́sthām²
योधयिषीढ्वम्
yodhayiṣīḍhvám
First योध्यासम्
yodhyā́sam
योध्यास्व
yodhyā́sva
योध्यास्म
yodhyā́sma
योधयिषीय
yodhayiṣīyá
योधयिषीवहि
yodhayiṣīváhi
योधयिषीमहि
yodhayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: योधयामास (yodhayā́mā́sa) or योधयांचकार (yodhayā́ṃcakā́ra), योधयांचक्रे (yodhayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third योधयामास / योधयांचकार
yodhayā́mā́sa / yodhayā́ṃcakā́ra
योधयामासतुः / योधयांचक्रतुः
yodhayā́māsátuḥ / yodhayā́ṃcakrátuḥ
योधयामासुः / योधयांचक्रुः
yodhayā́māsúḥ / yodhayā́ṃcakrúḥ
योधयांचक्रे
yodhayā́ṃcakré
योधयांचक्राते
yodhayā́ṃcakrā́te
योधयांचक्रिरे
yodhayā́ṃcakriré
Second योधयामासिथ / योधयांचकर्थ
yodhayā́mā́sitha / yodhayā́ṃcakártha
योधयामासथुः / योधयांचक्रथुः
yodhayā́māsáthuḥ / yodhayā́ṃcakráthuḥ
योधयामास / योधयांचक्र
yodhayā́māsá / yodhayā́ṃcakrá
योधयांचकृषे
yodhayā́ṃcakṛṣé
योधयांचक्राथे
yodhayā́ṃcakrā́the
योधयांचकृध्वे
yodhayā́ṃcakṛdhvé
First योधयामास / योधयांचकर
yodhayā́mā́sa / yodhayā́ṃcakára
योधयामासिव / योधयांचकृव
yodhayā́māsivá / yodhayā́ṃcakṛvá
योधयामासिम / योधयांचकृम
yodhayā́māsimá / yodhayā́ṃcakṛmá
योधयांचक्रे
yodhayā́ṃcakré
योधयांचकृवहे
yodhayā́ṃcakṛváhe
योधयांचकृमहे
yodhayā́ṃcakṛmáhe
Participles
योधयामासिवांस् / योधयांचकृवांस्
yodhayā́māsivā́ṃs / yodhayā́ṃcakṛvā́ṃs
योधयांचक्राण
yodhayā́ṃcakrāṇá

Descendants

[edit]
  • Pali: yodheti