वर्षति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hwáršati, from Proto-Indo-European *h₁wers-. Compare Ancient Greek οὐρέω (ouréō, to urinate), Hittite [script needed] (warsa).

Pronunciation[edit]

Verb[edit]

वर्षति (várṣati) third-singular present indicative (root वृष्, class 1, type P)

  1. to rain, shower, pour
  2. to bestow; overwhelm
  3. to make rain
  4. to have power, vigor

Conjugation[edit]

 Present: वर्षति (varṣati), वर्षते (varṣate), वृष्यते (vṛṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third वर्षति
varṣati
वर्षतः
varṣataḥ
वर्षन्ति
varṣanti
वर्षते
varṣate
वर्षेते
varṣete
वर्षन्ते
varṣante
वृष्यते
vṛṣyate
वृष्येते
vṛṣyete
वृष्यन्ते
vṛṣyante
Second वर्षसि
varṣasi
वर्षथः
varṣathaḥ
वर्षथ
varṣatha
वर्षसे
varṣase
वर्षेथे
varṣethe
वर्षध्वे
varṣadhve
वृष्यसे
vṛṣyase
वृष्येथे
vṛṣyethe
वृष्यध्वे
vṛṣyadhve
First वर्षामि
varṣāmi
वर्षावः
varṣāvaḥ
वर्षामः
varṣāmaḥ
वर्षे
varṣe
वर्षावहे
varṣāvahe
वर्षामहे
varṣāmahe
वृष्ये
vṛṣye
वृष्यावहे
vṛṣyāvahe
वृष्यामहे
vṛṣyāmahe
Imperative Mood
Third वर्षतु
varṣatu
वर्षताम्
varṣatām
वर्षन्तु
varṣantu
वर्षताम्
varṣatām
वर्षेताम्
varṣetām
वर्षन्ताम्
varṣantām
वृष्यताम्
vṛṣyatām
वृष्येताम्
vṛṣyetām
वृष्यन्ताम्
vṛṣyantām
Second वर्ष
varṣa
वर्षतम्
varṣatam
वर्षत
varṣata
वर्षस्व
varṣasva
वर्षेथाम्
varṣethām
वर्षध्वम्
varṣadhvam
वृष्यस्व
vṛṣyasva
वृष्येथाम्
vṛṣyethām
वृष्यध्वम्
vṛṣyadhvam
First वर्षाणि
varṣāṇi
वर्षाव
varṣāva
वर्षाम
varṣāma
वर्षै
varṣai
वर्षावहै
varṣāvahai
वर्षामहै
varṣāmahai
वृष्यै
vṛṣyai
वृष्यावहै
vṛṣyāvahai
वृष्यामहै
vṛṣyāmahai
Optative Mood
Third वर्षेत्
varṣet
वर्षेताम्
varṣetām
वर्षेयुः
varṣeyuḥ
वर्षेत
varṣeta
वर्षेयाताम्
varṣeyātām
वर्षेरन्
varṣeran
वृष्येत
vṛṣyeta
वृष्येयाताम्
vṛṣyeyātām
वृष्येरन्
vṛṣyeran
Second वर्षेः
varṣeḥ
वर्षेतम्
varṣetam
वर्षेत
varṣeta
वर्षेथाः
varṣethāḥ
वर्षेयाथाम्
varṣeyāthām
वर्षेध्वम्
varṣedhvam
वृष्येथाः
vṛṣyethāḥ
वृष्येयाथाम्
vṛṣyeyāthām
वृष्येध्वम्
vṛṣyedhvam
First वर्षेयम्
varṣeyam
वर्षेव
varṣeva
वर्षेमः
varṣemaḥ
वर्षेय
varṣeya
वर्षेवहि
varṣevahi
वर्षेमहि
varṣemahi
वृष्येय
vṛṣyeya
वृष्येवहि
vṛṣyevahi
वृष्येमहि
vṛṣyemahi
Participles
वर्षत्
varṣat
or वर्षन्त्
varṣant
वर्षमान
varṣamāna
वृष्यमान
vṛṣyamāna
 Imperfect: अवर्षत् (avarṣat), अवर्षत (avarṣata), अवृष्यत (avṛṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अवर्षत्
avarṣat
अवर्षताम्
avarṣatām
अवर्षन्
avarṣan
अवर्षत
avarṣata
अवर्षेताम्
avarṣetām
अवर्षन्त
avarṣanta
अवृष्यत
avṛṣyata
अवृष्येताम्
avṛṣyetām
अवृष्यन्त
avṛṣyanta
Second अवर्षः
avarṣaḥ
अवर्षतम्
avarṣatam
अवर्षत
avarṣata
अवर्षथाः
avarṣathāḥ
अवर्षेथाम्
avarṣethām
अवर्षध्वम्
avarṣadhvam
अवृष्यथाः
avṛṣyathāḥ
अवृष्येथाम्
avṛṣyethām
अवृष्यध्वम्
avṛṣyadhvam
First अवर्षम्
avarṣam
अवर्षाव
avarṣāva
अवर्षाम
avarṣāma
अवर्षे
avarṣe
अवर्षावहि
avarṣāvahi
अवर्षामहि
avarṣāmahi
अवृष्ये
avṛṣye
अवृष्यावहि
avṛṣyāvahi
अवृष्यामहि
avṛṣyāmahi
 Future: वर्षिष्यति (varṣiṣyati), वर्षिष्यते (varṣiṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third वर्षिष्यति
varṣiṣyati
वर्षिष्यतः
varṣiṣyataḥ
वर्षिष्यन्ति
varṣiṣyanti
वर्षिष्यते
varṣiṣyate
वर्षिष्येते
varṣiṣyete
वर्षिष्यन्ते
varṣiṣyante
Second वर्षिष्यसि
varṣiṣyasi
वर्षिष्यथः
varṣiṣyathaḥ
वर्षिष्यथ
varṣiṣyatha
वर्षिष्यसे
varṣiṣyase
वर्षिष्येथे
varṣiṣyethe
वर्षिष्यध्वे
varṣiṣyadhve
First वर्षिष्यामि
varṣiṣyāmi
वर्षिष्यावः
varṣiṣyāvaḥ
वर्षिष्यामः
varṣiṣyāmaḥ
वर्षिष्ये
varṣiṣye
वर्षिष्यावहे
varṣiṣyāvahe
वर्षिष्यामहे
varṣiṣyāmahe
Periphrastic Future
Third वर्षिता
varṣitā
वर्षितारौ
varṣitārau
वर्षितारः
varṣitāraḥ
-
-
-
-
-
-
Second वर्षितासि
varṣitāsi
वर्षितास्थः
varṣitāsthaḥ
वर्षितास्थ
varṣitāstha
-
-
-
-
-
-
First वर्षितास्मि
varṣitāsmi
वर्षितास्वः
varṣitāsvaḥ
वर्षितास्मः
varṣitāsmaḥ
-
-
-
-
-
-
Participles
वर्षिष्यन्त्
varṣiṣyant
वर्षिष्यमान
varṣiṣyamāna

Descendants[edit]