वर्ष

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: वर्षा

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year). Doublet of बरस (baras).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋəɾʂ/, [ʋəɾʃ]

Noun[edit]

वर्ष (varṣm

  1. annum, year
    Synonyms: बरस (baras), साल (sāl)

Declension[edit]

Marathi[edit]

Marathi Wikipedia has an article on:
Wikipedia mr

Etymology[edit]

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year).

Pronunciation[edit]

  • IPA(key): /ʋəɾ.ʂə/
  • (file)

Noun[edit]

वर्ष (varṣan

  1. year
    Synonyms: वरीस (varīs), साल (sāl)

Declension[edit]

Declension of वर्ष (varṣa)
direct
singular
वर्ष
varṣa
direct
plural
वर्षे, वर्षं
varṣe, varṣa
singular plural
nominative वर्ष
varṣa
वर्षे, वर्षं
varṣe, varṣa
oblique वर्षा-
varṣā-
वर्षां-
varṣāN-
dative वर्षाला
varṣālā
वर्षांना
varṣāNnā
ergative वर्षाने
varṣāne
वर्षांनी
varṣāNni
instrumental वर्षाशी
varṣāśi
वर्षांशी
varṣāNśi
locative वर्षात
varṣāt
वर्षांत
varṣāNt
vocative वर्षा
varṣā
वर्षांनो
varṣāNno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Dative Note: -स (-sa) is archaic. -ते (-te) is limited to literary usage.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वर्ष
masculine object feminine object neuter object oblique
singular plural singular plural singular* plural
singular subject वर्षाचा
varṣāċā
वर्षाचे
varṣāce
वर्षाची
varṣāci
वर्षाच्या
varṣāca
वर्षाचे, वर्षाचं
varṣāce, varṣāċa
वर्षाची
varṣāci
वर्षाच्या
varṣāca
plural subject वर्षांचा
varṣāNċā
वर्षांचे
varṣāNce
वर्षांची
varṣāNci
वर्षांच्या
varṣāNca
वर्षांचे, वर्षांचं
varṣāNce, varṣāNċa
वर्षांची
varṣāNci
वर्षांच्या
varṣāNca
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *h₁wers-ó-m, from the root *h₁wers- (to rain). Cognate with Ancient Greek ἕρση (hérsē, dew), Old Irish frass (rain-shower).

The meaning "year" developed from the fact that a year can be interpreted as the period of time from one monsoon to the next and any point of time a particular number of years into the past or future can be expressed as that many monsoons ago or later.

Pronunciation[edit]

Noun[edit]

वर्ष (varṣán or m

  1. rain, raining, a shower
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.58.7:
      प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः।
      वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः॥
      prathiṣṭa yāmanpṛthivī cideṣāṃ bharteva garbhaṃ svamicchavo dhuḥ.
      vātānhyaśvāndhuryāyuyujre varṣaṃ svedaṃ cakrire rudriyāsaḥ.
      Even Earth hath spread herself wide at their coming, and they as husbands have with power impregned her.
      They to the pole have yoked the winds for coursers: their sweat have they made rain, these Sons of Rudra.
  2. (in the plural) the rains, rainy season
  3. a year
  4. a division of the earth as separated off by certain mountain ranges (9 such divisions are enumerated, namely कुरु (kuru), हिरण्मय (hiraṇmaya), रम्यक (ramyaka), इलावृत (ilāvṛta), हरि (hari); केतुमाला (ketumālā), भद्राश्व (bhadrāśva), किंनर (kiṃnara), and भारत (bhārata); sometimes the number given is 7)

Declension[edit]

Neuter a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Vocative वर्ष
várṣa
वर्षे
várṣe
वर्षाणि / वर्षा¹
várṣāṇi / várṣā¹
Accusative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षः
varṣáḥ
वर्षौ
varṣaú
वर्षाः / वर्षासः¹
varṣā́ḥ / varṣā́saḥ¹
Vocative वर्ष
várṣa
वर्षौ
várṣau
वर्षाः / वर्षासः¹
várṣāḥ / várṣāsaḥ¹
Accusative वर्षम्
varṣám
वर्षौ
varṣaú
वर्षान्
varṣā́n
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

Adjective[edit]

वर्ष (varṣá)

  1. raining
    कामवर्षkāmavarṣaraining according to one's wish

Declension[edit]

Masculine a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षः
varṣáḥ
वर्षौ
varṣaú
वर्षाः / वर्षासः¹
varṣā́ḥ / varṣā́saḥ¹
Vocative वर्ष
várṣa
वर्षौ
várṣau
वर्षाः / वर्षासः¹
várṣāḥ / várṣāsaḥ¹
Accusative वर्षम्
varṣám
वर्षौ
varṣaú
वर्षान्
varṣā́n
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वर्षा (varṣā́)
Singular Dual Plural
Nominative वर्षा
varṣā́
वर्षे
varṣé
वर्षाः
varṣā́ḥ
Vocative वर्षे
várṣe
वर्षे
várṣe
वर्षाः
várṣāḥ
Accusative वर्षाम्
varṣā́m
वर्षे
varṣé
वर्षाः
varṣā́ḥ
Instrumental वर्षया / वर्षा¹
varṣáyā / varṣā́¹
वर्षाभ्याम्
varṣā́bhyām
वर्षाभिः
varṣā́bhiḥ
Dative वर्षायै
varṣā́yai
वर्षाभ्याम्
varṣā́bhyām
वर्षाभ्यः
varṣā́bhyaḥ
Ablative वर्षायाः
varṣā́yāḥ
वर्षाभ्याम्
varṣā́bhyām
वर्षाभ्यः
varṣā́bhyaḥ
Genitive वर्षायाः
varṣā́yāḥ
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षायाम्
varṣā́yām
वर्षयोः
varṣáyoḥ
वर्षासु
varṣā́su
Notes
  • ¹Vedic
Neuter a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Vocative वर्ष
várṣa
वर्षे
várṣe
वर्षाणि / वर्षा¹
várṣāṇi / várṣā¹
Accusative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic

References[edit]