श्रीर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Aryan *śriHrás, from Proto-Indo-Iranian *ćriHrás. Cognate with Avestan 𐬯𐬭𐬍𐬭𐬀 (srīra). Doublet of श्रील (śrīlá) and श्री (śrī́).

Pronunciation

[edit]

Adjective

[edit]

श्रीर (śrīrá) stem

  1. diffusing light or radiance, splendid, radiant, beautifying, adorning

Declension

[edit]
Masculine a-stem declension of श्रीर (śrīrá)
Singular Dual Plural
Nominative श्रीरः
śrīráḥ
श्रीरौ / श्रीरा¹
śrīraú / śrīrā́¹
श्रीराः / श्रीरासः¹
śrīrā́ḥ / śrīrā́saḥ¹
Vocative श्रीर
śrī́ra
श्रीरौ / श्रीरा¹
śrī́rau / śrī́rā¹
श्रीराः / श्रीरासः¹
śrī́rāḥ / śrī́rāsaḥ¹
Accusative श्रीरम्
śrīrám
श्रीरौ / श्रीरा¹
śrīraú / śrīrā́¹
श्रीरान्
śrīrā́n
Instrumental श्रीरेण
śrīréṇa
श्रीराभ्याम्
śrīrā́bhyām
श्रीरैः / श्रीरेभिः¹
śrīraíḥ / śrīrébhiḥ¹
Dative श्रीराय
śrīrā́ya
श्रीराभ्याम्
śrīrā́bhyām
श्रीरेभ्यः
śrīrébhyaḥ
Ablative श्रीरात्
śrīrā́t
श्रीराभ्याम्
śrīrā́bhyām
श्रीरेभ्यः
śrīrébhyaḥ
Genitive श्रीरस्य
śrīrásya
श्रीरयोः
śrīráyoḥ
श्रीराणाम्
śrīrā́ṇām
Locative श्रीरे
śrīré
श्रीरयोः
śrīráyoḥ
श्रीरेषु
śrīréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्रीरा (śrīrā́)
Singular Dual Plural
Nominative श्रीरा
śrīrā́
श्रीरे
śrīré
श्रीराः
śrīrā́ḥ
Vocative श्रीरे
śrī́re
श्रीरे
śrī́re
श्रीराः
śrī́rāḥ
Accusative श्रीराम्
śrīrā́m
श्रीरे
śrīré
श्रीराः
śrīrā́ḥ
Instrumental श्रीरया / श्रीरा¹
śrīráyā / śrīrā́¹
श्रीराभ्याम्
śrīrā́bhyām
श्रीराभिः
śrīrā́bhiḥ
Dative श्रीरायै
śrīrā́yai
श्रीराभ्याम्
śrīrā́bhyām
श्रीराभ्यः
śrīrā́bhyaḥ
Ablative श्रीरायाः / श्रीरायै²
śrīrā́yāḥ / śrīrā́yai²
श्रीराभ्याम्
śrīrā́bhyām
श्रीराभ्यः
śrīrā́bhyaḥ
Genitive श्रीरायाः / श्रीरायै²
śrīrā́yāḥ / śrīrā́yai²
श्रीरयोः
śrīráyoḥ
श्रीराणाम्
śrīrā́ṇām
Locative श्रीरायाम्
śrīrā́yām
श्रीरयोः
śrīráyoḥ
श्रीरासु
śrīrā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रीर (śrīrá)
Singular Dual Plural
Nominative श्रीरम्
śrīrám
श्रीरे
śrīré
श्रीराणि / श्रीरा¹
śrīrā́ṇi / śrīrā́¹
Vocative श्रीर
śrī́ra
श्रीरे
śrī́re
श्रीराणि / श्रीरा¹
śrī́rāṇi / śrī́rā¹
Accusative श्रीरम्
śrīrám
श्रीरे
śrīré
श्रीराणि / श्रीरा¹
śrīrā́ṇi / śrīrā́¹
Instrumental श्रीरेण
śrīréṇa
श्रीराभ्याम्
śrīrā́bhyām
श्रीरैः / श्रीरेभिः¹
śrīraíḥ / śrīrébhiḥ¹
Dative श्रीराय
śrīrā́ya
श्रीराभ्याम्
śrīrā́bhyām
श्रीरेभ्यः
śrīrébhyaḥ
Ablative श्रीरात्
śrīrā́t
श्रीराभ्याम्
śrīrā́bhyām
श्रीरेभ्यः
śrīrébhyaḥ
Genitive श्रीरस्य
śrīrásya
श्रीरयोः
śrīráyoḥ
श्रीराणाम्
śrīrā́ṇām
Locative श्रीरे
śrīré
श्रीरयोः
śrīráyoḥ
श्रीरेषु
śrīréṣu
Notes
  • ¹Vedic

Noun

[edit]

श्रीर (śrīrá) stemm

  1. light, lustre, radiance, splendour, glory, beauty, grace, loveliness
  2. prosperity, welfare, good fortune, success, auspiciousness, wealth, treasure, riches
  3. symbol or insignia of royalty

Declension

[edit]
Masculine a-stem declension of श्रीर (śrīrá)
Singular Dual Plural
Nominative श्रीरः
śrīráḥ
श्रीरौ / श्रीरा¹
śrīraú / śrīrā́¹
श्रीराः / श्रीरासः¹
śrīrā́ḥ / śrīrā́saḥ¹
Vocative श्रीर
śrī́ra
श्रीरौ / श्रीरा¹
śrī́rau / śrī́rā¹
श्रीराः / श्रीरासः¹
śrī́rāḥ / śrī́rāsaḥ¹
Accusative श्रीरम्
śrīrám
श्रीरौ / श्रीरा¹
śrīraú / śrīrā́¹
श्रीरान्
śrīrā́n
Instrumental श्रीरेण
śrīréṇa
श्रीराभ्याम्
śrīrā́bhyām
श्रीरैः / श्रीरेभिः¹
śrīraíḥ / śrīrébhiḥ¹
Dative श्रीराय
śrīrā́ya
श्रीराभ्याम्
śrīrā́bhyām
श्रीरेभ्यः
śrīrébhyaḥ
Ablative श्रीरात्
śrīrā́t
श्रीराभ्याम्
śrīrā́bhyām
श्रीरेभ्यः
śrīrébhyaḥ
Genitive श्रीरस्य
śrīrásya
श्रीरयोः
śrīráyoḥ
श्रीराणाम्
śrīrā́ṇām
Locative श्रीरे
śrīré
श्रीरयोः
śrīráyoḥ
श्रीरेषु
śrīréṣu
Notes
  • ¹Vedic

Prefix

[edit]

श्रीर (śrīra)

  1. honorific prefix appended to certain names to mean "sacred" or "holy"
  2. used as a respectful title (like "Reverend") to the names of eminent persons as well as of celebrated works and sacred objects