श्रेयस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *śráyHyas, from Proto-Indo-Iranian *ćráyHyas. Cognate with Avestan 𐬯𐬭𐬀𐬌𐬌𐬀𐬵 (sraiiah). Comparative of श्री (śrī).

Pronunciation[edit]

Adjective[edit]

श्रेयस् (śréyas) stem (Vedic śráiyas)

  1. more excellent, better, superior, preferable
  2. having good qualities in general
  3. best

Declension[edit]

Masculine as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयान्
śréyān
श्रेयांसौ / श्रेयांसा¹
śréyāṃsau / śréyāṃsā¹
श्रेयांसः
śréyāṃsaḥ
Vocative श्रेयन् / श्रेयः²
śréyan / śréyaḥ²
श्रेयांसौ / श्रेयांसा¹
śréyāṃsau / śréyāṃsā¹
श्रेयांसः
śréyāṃsaḥ
Accusative श्रेयांसम्
śréyāṃsam
श्रेयांसौ / श्रेयांसा¹
śréyāṃsau / śréyāṃsā¹
श्रेयसः
śréyasaḥ
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of श्रेयसी (śréyasī)
Singular Dual Plural
Nominative श्रेयसी
śréyasī
श्रेयस्यौ / श्रेयसी¹
śréyasyau / śréyasī¹
श्रेयस्यः / श्रेयसीः¹
śréyasyaḥ / śréyasīḥ¹
Vocative श्रेयसि
śréyasi
श्रेयस्यौ / श्रेयसी¹
śréyasyau / śréyasī¹
श्रेयस्यः / श्रेयसीः¹
śréyasyaḥ / śréyasīḥ¹
Accusative श्रेयसीम्
śréyasīm
श्रेयस्यौ / श्रेयसी¹
śréyasyau / śréyasī¹
श्रेयसीः
śréyasīḥ
Instrumental श्रेयस्या
śréyasyā
श्रेयसीभ्याम्
śréyasībhyām
श्रेयसीभिः
śréyasībhiḥ
Dative श्रेयस्यै
śréyasyai
श्रेयसीभ्याम्
śréyasībhyām
श्रेयसीभ्यः
śréyasībhyaḥ
Ablative श्रेयस्याः / श्रेयस्यै²
śréyasyāḥ / śréyasyai²
श्रेयसीभ्याम्
śréyasībhyām
श्रेयसीभ्यः
śréyasībhyaḥ
Genitive श्रेयस्याः / श्रेयस्यै²
śréyasyāḥ / śréyasyai²
श्रेयस्योः
śréyasyoḥ
श्रेयसीनाम्
śréyasīnām
Locative श्रेयस्याम्
śréyasyām
श्रेयस्योः
śréyasyoḥ
श्रेयसीषु
śréyasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Vocative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Accusative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu

Noun[edit]

श्रेयस् (śréyas) stemm or n (Vedic śráiyas)

  1. name of various things
  2. n good, good state; happiness

Declension[edit]

Masculine as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयान्
śréyān
श्रेयांसौ / श्रेयांसा¹
śréyāṃsau / śréyāṃsā¹
श्रेयांसः
śréyāṃsaḥ
Vocative श्रेयन् / श्रेयः²
śréyan / śréyaḥ²
श्रेयांसौ / श्रेयांसा¹
śréyāṃsau / śréyāṃsā¹
श्रेयांसः
śréyāṃsaḥ
Accusative श्रेयांसम्
śréyāṃsam
श्रेयांसौ / श्रेयांसा¹
śréyāṃsau / śréyāṃsā¹
श्रेयसः
śréyasaḥ
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu
Notes
  • ¹Vedic
  • ²Rigvedic
Neuter as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Vocative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Accusative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu

Adverb[edit]

श्रेयस् (śréyas) (Vedic śráiyas)

  1. better, rather

References[edit]