श्वसित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit श्वसित (śvasita).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃʋə.sɪt̪/, [ʃʋɐ.sɪt̪]

Adjective[edit]

श्वसित (śvasit) (indeclinable)

  1. (rare, formal) breathed, sighed

Noun[edit]

श्वसित (śvasitm

  1. breathing, breath, respiration, sighing, a sigh

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From श्वस् (śvas) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

श्वसित (śvasita) stem

  1. breathed, sighed
  2. possessed of breath or life, vivified, revived

Declension[edit]

Masculine a-stem declension of श्वसित (śvasita)
Singular Dual Plural
Nominative श्वसितः
śvasitaḥ
श्वसितौ / श्वसिता¹
śvasitau / śvasitā¹
श्वसिताः / श्वसितासः¹
śvasitāḥ / śvasitāsaḥ¹
Vocative श्वसित
śvasita
श्वसितौ / श्वसिता¹
śvasitau / śvasitā¹
श्वसिताः / श्वसितासः¹
śvasitāḥ / śvasitāsaḥ¹
Accusative श्वसितम्
śvasitam
श्वसितौ / श्वसिता¹
śvasitau / śvasitā¹
श्वसितान्
śvasitān
Instrumental श्वसितेन
śvasitena
श्वसिताभ्याम्
śvasitābhyām
श्वसितैः / श्वसितेभिः¹
śvasitaiḥ / śvasitebhiḥ¹
Dative श्वसिताय
śvasitāya
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Ablative श्वसितात्
śvasitāt
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Genitive श्वसितस्य
śvasitasya
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसिते
śvasite
श्वसितयोः
śvasitayoḥ
श्वसितेषु
śvasiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्वसिता (śvasitā)
Singular Dual Plural
Nominative श्वसिता
śvasitā
श्वसिते
śvasite
श्वसिताः
śvasitāḥ
Vocative श्वसिते
śvasite
श्वसिते
śvasite
श्वसिताः
śvasitāḥ
Accusative श्वसिताम्
śvasitām
श्वसिते
śvasite
श्वसिताः
śvasitāḥ
Instrumental श्वसितया / श्वसिता¹
śvasitayā / śvasitā¹
श्वसिताभ्याम्
śvasitābhyām
श्वसिताभिः
śvasitābhiḥ
Dative श्वसितायै
śvasitāyai
श्वसिताभ्याम्
śvasitābhyām
श्वसिताभ्यः
śvasitābhyaḥ
Ablative श्वसितायाः / श्वसितायै²
śvasitāyāḥ / śvasitāyai²
श्वसिताभ्याम्
śvasitābhyām
श्वसिताभ्यः
śvasitābhyaḥ
Genitive श्वसितायाः / श्वसितायै²
śvasitāyāḥ / śvasitāyai²
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसितायाम्
śvasitāyām
श्वसितयोः
śvasitayoḥ
श्वसितासु
śvasitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वसित (śvasita)
Singular Dual Plural
Nominative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Vocative श्वसित
śvasita
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Accusative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Instrumental श्वसितेन
śvasitena
श्वसिताभ्याम्
śvasitābhyām
श्वसितैः / श्वसितेभिः¹
śvasitaiḥ / śvasitebhiḥ¹
Dative श्वसिताय
śvasitāya
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Ablative श्वसितात्
śvasitāt
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Genitive श्वसितस्य
śvasitasya
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसिते
śvasite
श्वसितयोः
śvasitayoḥ
श्वसितेषु
śvasiteṣu
Notes
  • ¹Vedic

Noun[edit]

श्वसित (śvasita) stemn

  1. breathing, breath, respiration, sighing, a sigh

Declension[edit]

Neuter a-stem declension of श्वसित (śvasita)
Singular Dual Plural
Nominative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Vocative श्वसित
śvasita
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Accusative श्वसितम्
śvasitam
श्वसिते
śvasite
श्वसितानि / श्वसिता¹
śvasitāni / śvasitā¹
Instrumental श्वसितेन
śvasitena
श्वसिताभ्याम्
śvasitābhyām
श्वसितैः / श्वसितेभिः¹
śvasitaiḥ / śvasitebhiḥ¹
Dative श्वसिताय
śvasitāya
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Ablative श्वसितात्
śvasitāt
श्वसिताभ्याम्
śvasitābhyām
श्वसितेभ्यः
śvasitebhyaḥ
Genitive श्वसितस्य
śvasitasya
श्वसितयोः
śvasitayoḥ
श्वसितानाम्
śvasitānām
Locative श्वसिते
śvasite
श्वसितयोः
śvasitayoḥ
श्वसितेषु
śvasiteṣu
Notes
  • ¹Vedic

References[edit]