षण्मास

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From षण् (ṣaṇ, six) +‎ मास (māsa, month).

Pronunciation[edit]

Noun[edit]

षण्मास (ṣaṇmāsa) stemm

  1. a period of six months, half a year

Declension[edit]

Masculine a-stem declension of षण्मास (ṣaṇmāsa)
Singular Dual Plural
Nominative षण्मासः
ṣaṇmāsaḥ
षण्मासौ / षण्मासा¹
ṣaṇmāsau / ṣaṇmāsā¹
षण्मासाः / षण्मासासः¹
ṣaṇmāsāḥ / ṣaṇmāsāsaḥ¹
Vocative षण्मास
ṣaṇmāsa
षण्मासौ / षण्मासा¹
ṣaṇmāsau / ṣaṇmāsā¹
षण्मासाः / षण्मासासः¹
ṣaṇmāsāḥ / ṣaṇmāsāsaḥ¹
Accusative षण्मासम्
ṣaṇmāsam
षण्मासौ / षण्मासा¹
ṣaṇmāsau / ṣaṇmāsā¹
षण्मासान्
ṣaṇmāsān
Instrumental षण्मासेन
ṣaṇmāsena
षण्मासाभ्याम्
ṣaṇmāsābhyām
षण्मासैः / षण्मासेभिः¹
ṣaṇmāsaiḥ / ṣaṇmāsebhiḥ¹
Dative षण्मासाय
ṣaṇmāsāya
षण्मासाभ्याम्
ṣaṇmāsābhyām
षण्मासेभ्यः
ṣaṇmāsebhyaḥ
Ablative षण्मासात्
ṣaṇmāsāt
षण्मासाभ्याम्
ṣaṇmāsābhyām
षण्मासेभ्यः
ṣaṇmāsebhyaḥ
Genitive षण्मासस्य
ṣaṇmāsasya
षण्मासयोः
ṣaṇmāsayoḥ
षण्मासानाम्
ṣaṇmāsānām
Locative षण्मासे
ṣaṇmāse
षण्मासयोः
ṣaṇmāsayoḥ
षण्मासेषु
ṣaṇmāseṣu
Notes
  • ¹Vedic