सजोष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *saȷ́áwšas (like-minded, accordant, having the same wish), from Proto-Indo-European *ǵews- (to like). Cognate with Avestan 𐬵𐬀𐬰𐬀𐬊𐬱𐬀 (hazaoša, like-minded; having the same desire). Synchronically analysable as (sa, same, together) +‎ जोष (joṣa, liking, pleasure, taste). Also see सजोषस् (sajóṣas).

Pronunciation

[edit]

Adjective

[edit]

सजोष (sajóṣa) stem

  1. like-minded, accordant, agreeing; having the same liking
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.63.12:
      अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑
      asmé rudrā́ mehánā párvatāso vṛtrahátye bhárahūtau sajóṣāḥ.
      With us are the Rudras, raining clouds, accordant, with respect to call to battle and with respect to the slaying of Vṛtra.

Declension

[edit]
Masculine a-stem declension of सजोष (sajóṣa)
Singular Dual Plural
Nominative सजोषः
sajóṣaḥ
सजोषौ / सजोषा¹
sajóṣau / sajóṣā¹
सजोषाः / सजोषासः¹
sajóṣāḥ / sajóṣāsaḥ¹
Vocative सजोष
sájoṣa
सजोषौ / सजोषा¹
sájoṣau / sájoṣā¹
सजोषाः / सजोषासः¹
sájoṣāḥ / sájoṣāsaḥ¹
Accusative सजोषम्
sajóṣam
सजोषौ / सजोषा¹
sajóṣau / sajóṣā¹
सजोषान्
sajóṣān
Instrumental सजोषेण
sajóṣeṇa
सजोषाभ्याम्
sajóṣābhyām
सजोषैः / सजोषेभिः¹
sajóṣaiḥ / sajóṣebhiḥ¹
Dative सजोषाय
sajóṣāya
सजोषाभ्याम्
sajóṣābhyām
सजोषेभ्यः
sajóṣebhyaḥ
Ablative सजोषात्
sajóṣāt
सजोषाभ्याम्
sajóṣābhyām
सजोषेभ्यः
sajóṣebhyaḥ
Genitive सजोषस्य
sajóṣasya
सजोषयोः
sajóṣayoḥ
सजोषाणाम्
sajóṣāṇām
Locative सजोषे
sajóṣe
सजोषयोः
sajóṣayoḥ
सजोषेषु
sajóṣeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सजोषा (sajóṣā)
Singular Dual Plural
Nominative सजोषा
sajóṣā
सजोषे
sajóṣe
सजोषाः
sajóṣāḥ
Vocative सजोषे
sájoṣe
सजोषे
sájoṣe
सजोषाः
sájoṣāḥ
Accusative सजोषाम्
sajóṣām
सजोषे
sajóṣe
सजोषाः
sajóṣāḥ
Instrumental सजोषया / सजोषा¹
sajóṣayā / sajóṣā¹
सजोषाभ्याम्
sajóṣābhyām
सजोषाभिः
sajóṣābhiḥ
Dative सजोषायै
sajóṣāyai
सजोषाभ्याम्
sajóṣābhyām
सजोषाभ्यः
sajóṣābhyaḥ
Ablative सजोषायाः / सजोषायै²
sajóṣāyāḥ / sajóṣāyai²
सजोषाभ्याम्
sajóṣābhyām
सजोषाभ्यः
sajóṣābhyaḥ
Genitive सजोषायाः / सजोषायै²
sajóṣāyāḥ / sajóṣāyai²
सजोषयोः
sajóṣayoḥ
सजोषाणाम्
sajóṣāṇām
Locative सजोषायाम्
sajóṣāyām
सजोषयोः
sajóṣayoḥ
सजोषासु
sajóṣāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सजोष (sajóṣa)
Singular Dual Plural
Nominative सजोषम्
sajóṣam
सजोषे
sajóṣe
सजोषाणि / सजोषा¹
sajóṣāṇi / sajóṣā¹
Vocative सजोष
sájoṣa
सजोषे
sájoṣe
सजोषाणि / सजोषा¹
sájoṣāṇi / sájoṣā¹
Accusative सजोषम्
sajóṣam
सजोषे
sajóṣe
सजोषाणि / सजोषा¹
sajóṣāṇi / sajóṣā¹
Instrumental सजोषेण
sajóṣeṇa
सजोषाभ्याम्
sajóṣābhyām
सजोषैः / सजोषेभिः¹
sajóṣaiḥ / sajóṣebhiḥ¹
Dative सजोषाय
sajóṣāya
सजोषाभ्याम्
sajóṣābhyām
सजोषेभ्यः
sajóṣebhyaḥ
Ablative सजोषात्
sajóṣāt
सजोषाभ्याम्
sajóṣābhyām
सजोषेभ्यः
sajóṣebhyaḥ
Genitive सजोषस्य
sajóṣasya
सजोषयोः
sajóṣayoḥ
सजोषाणाम्
sajóṣāṇām
Locative सजोषे
sajóṣe
सजोषयोः
sajóṣayoḥ
सजोषेषु
sajóṣeṣu
Notes
  • ¹Vedic

References

[edit]