सजोषस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *saȷ́áwšas (like-minded, accordant, having the same wish), from Proto-Indo-European *ǵews- (to like). Cognate with Avestan 𐬵𐬀𐬰𐬀𐬊𐬱𐬀 (hazaoša, like-minded; having the same desire). Synchronically analysable as (sa, same, together) +‎ जोष (joṣa, liking, pleasure, taste). Also see सजोष (sajóṣa).

Pronunciation

[edit]

Adjective

[edit]

सजोषस् (sajóṣas) stem

  1. like-minded, accordant, agreeing; having the same liking
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.21.3:
      त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत ।
      स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥
      tvā́ṃ víśve sajóṣaso devā́so dūtámakrata.
      saparyántastvā kave yajñéṣu devámīḷate.
      Thee [Agni] have all Gods of one accord established as their messenger.
      Serving at worship-rituals, men adore thee as a God, O Sage.

Declension

[edit]
Masculine as-stem declension of सजोषस् (sajóṣas)
Singular Dual Plural
Nominative सजोषाः
sajóṣāḥ
सजोषसौ / सजोषसा¹
sajóṣasau / sajóṣasā¹
सजोषसः / सजोषाः¹
sajóṣasaḥ / sajóṣāḥ¹
Vocative सजोषः
sájoṣaḥ
सजोषसौ / सजोषसा¹
sájoṣasau / sájoṣasā¹
सजोषसः / सजोषाः¹
sájoṣasaḥ / sájoṣāḥ¹
Accusative सजोषसम् / सजोषाम्¹
sajóṣasam / sajóṣām¹
सजोषसौ / सजोषसा¹
sajóṣasau / sajóṣasā¹
सजोषसः / सजोषाः¹
sajóṣasaḥ / sajóṣāḥ¹
Instrumental सजोषसा
sajóṣasā
सजोषोभ्याम्
sajóṣobhyām
सजोषोभिः
sajóṣobhiḥ
Dative सजोषसे
sajóṣase
सजोषोभ्याम्
sajóṣobhyām
सजोषोभ्यः
sajóṣobhyaḥ
Ablative सजोषसः
sajóṣasaḥ
सजोषोभ्याम्
sajóṣobhyām
सजोषोभ्यः
sajóṣobhyaḥ
Genitive सजोषसः
sajóṣasaḥ
सजोषसोः
sajóṣasoḥ
सजोषसाम्
sajóṣasām
Locative सजोषसि
sajóṣasi
सजोषसोः
sajóṣasoḥ
सजोषःसु
sajóṣaḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of सजोषस् (sajoṣas)
Singular Dual Plural
Nominative सजोषाः
sajoṣāḥ
सजोषसौ / सजोषसा¹
sajoṣasau / sajoṣasā¹
सजोषसः / सजोषाः¹
sajoṣasaḥ / sajoṣāḥ¹
Vocative सजोषः
sajoṣaḥ
सजोषसौ / सजोषसा¹
sajoṣasau / sajoṣasā¹
सजोषसः / सजोषाः¹
sajoṣasaḥ / sajoṣāḥ¹
Accusative सजोषसम् / सजोषाम्¹
sajoṣasam / sajoṣām¹
सजोषसौ / सजोषसा¹
sajoṣasau / sajoṣasā¹
सजोषसः / सजोषाः¹
sajoṣasaḥ / sajoṣāḥ¹
Instrumental सजोषसा
sajoṣasā
सजोषोभ्याम्
sajoṣobhyām
सजोषोभिः
sajoṣobhiḥ
Dative सजोषसे
sajoṣase
सजोषोभ्याम्
sajoṣobhyām
सजोषोभ्यः
sajoṣobhyaḥ
Ablative सजोषसः
sajoṣasaḥ
सजोषोभ्याम्
sajoṣobhyām
सजोषोभ्यः
sajoṣobhyaḥ
Genitive सजोषसः
sajoṣasaḥ
सजोषसोः
sajoṣasoḥ
सजोषसाम्
sajoṣasām
Locative सजोषसि
sajoṣasi
सजोषसोः
sajoṣasoḥ
सजोषःसु
sajoṣaḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of सजोषस् (sajoṣas)
Singular Dual Plural
Nominative सजोषः
sajoṣaḥ
सजोषसी
sajoṣasī
सजोषांसि
sajoṣāṃsi
Vocative सजोषः
sajoṣaḥ
सजोषसी
sajoṣasī
सजोषांसि
sajoṣāṃsi
Accusative सजोषः
sajoṣaḥ
सजोषसी
sajoṣasī
सजोषांसि
sajoṣāṃsi
Instrumental सजोषसा
sajoṣasā
सजोषोभ्याम्
sajoṣobhyām
सजोषोभिः
sajoṣobhiḥ
Dative सजोषसे
sajoṣase
सजोषोभ्याम्
sajoṣobhyām
सजोषोभ्यः
sajoṣobhyaḥ
Ablative सजोषसः
sajoṣasaḥ
सजोषोभ्याम्
sajoṣobhyām
सजोषोभ्यः
sajoṣobhyaḥ
Genitive सजोषसः
sajoṣasaḥ
सजोषसोः
sajoṣasoḥ
सजोषसाम्
sajoṣasām
Locative सजोषसि
sajoṣasi
सजोषसोः
sajoṣasoḥ
सजोषःसु
sajoṣaḥsu

References

[edit]