सरत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *ser- (to bind, tie; thread). Cognate with Latin serō, Ancient Greek εἴρω (eírō, I string together), Gothic 𐍃𐌰𐍂𐍅𐌰 (sarwa).

Pronunciation[edit]

Noun[edit]

सरत् (sárat) stemm

  1. thread

Declension[edit]

Masculine at-stem declension of सरत् (sarat)
Singular Dual Plural
Nominative सरन्
saran
सरन्तौ / सरन्ता¹
sarantau / sarantā¹
सरन्तः
sarantaḥ
Vocative सरन्
saran
सरन्तौ / सरन्ता¹
sarantau / sarantā¹
सरन्तः
sarantaḥ
Accusative सरन्तम्
sarantam
सरन्तौ / सरन्ता¹
sarantau / sarantā¹
सरतः
sarataḥ
Instrumental सरता
saratā
सरद्भ्याम्
saradbhyām
सरद्भिः
saradbhiḥ
Dative सरते
sarate
सरद्भ्याम्
saradbhyām
सरद्भ्यः
saradbhyaḥ
Ablative सरतः
sarataḥ
सरद्भ्याम्
saradbhyām
सरद्भ्यः
saradbhyaḥ
Genitive सरतः
sarataḥ
सरतोः
saratoḥ
सरताम्
saratām
Locative सरति
sarati
सरतोः
saratoḥ
सरत्सु
saratsu
Notes
  • ¹Vedic