सर्वनामन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From सर्व (sarva, all) +‎ नामन् (nāman, name), literally "a name for all".

Pronunciation[edit]

Noun[edit]

सर्वनामन् (sarvanāman) stemn

  1. (grammar) pronoun

Declension[edit]

Neuter an-stem declension of सर्वनामन् (sarvanāman)
Singular Dual Plural
Nominative सर्वनाम
sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि / सर्वनाम¹ / सर्वनामा¹
sarvanāmāni / sarvanāma¹ / sarvanāmā¹
Vocative सर्वनामन् / सर्वनाम
sarvanāman / sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि / सर्वनाम¹ / सर्वनामा¹
sarvanāmāni / sarvanāma¹ / sarvanāmā¹
Accusative सर्वनाम
sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि / सर्वनाम¹ / सर्वनामा¹
sarvanāmāni / sarvanāma¹ / sarvanāmā¹
Instrumental सर्वनाम्ना
sarvanāmnā
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभिः
sarvanāmabhiḥ
Dative सर्वनाम्ने
sarvanāmne
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभ्यः
sarvanāmabhyaḥ
Ablative सर्वनाम्नः
sarvanāmnaḥ
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभ्यः
sarvanāmabhyaḥ
Genitive सर्वनाम्नः
sarvanāmnaḥ
सर्वनाम्नोः
sarvanāmnoḥ
सर्वनाम्नाम्
sarvanāmnām
Locative सर्वनाम्नि / सर्वनामनि / सर्वनामन्¹
sarvanāmni / sarvanāmani / sarvanāman¹
सर्वनाम्नोः
sarvanāmnoḥ
सर्वनामसु
sarvanāmasu
Notes
  • ¹Vedic