सिद्धार्थ

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 10:02, 9 October 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

सिद्ध (siddha, to establish, to prove) +‎ अर्थ (artha, looking).

Pronunciation

Proper noun

सिद्धार्थ (siddhārtha) stemm

  1. a male given name, equivalent to English Siddhartha, famously held by:
    1. Gautama Buddha, founder of Buddhism

Declension

Masculine a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थः (siddhārthaḥ)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थः (siddhārthaḥ) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थौ (siddhārthau) सिद्धार्थान् (siddhārthān)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)

Adjective

सिद्धार्थ (siddhārtha) stem

  1. reached a goal, accomplished an aim; successful
    • c. 400 BCE, Mahābhārata 2.42.51:
      साम्राज्यं समनुप्राप्ताः पुत्रास्ते ऽद्य पितृष्वसः ।
      सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिम अवाप्नुहि॥
      sāmrājyaṃ samanuprāptāḥ putrāste ʼdya pitṛṣvasaḥ.
      siddhārthā vasumantaśca sā tvaṃ prītima avāpnuhi.
  2. efficacious; leading to a goal

Declension

Masculine a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थः (siddhārthaḥ)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थः (siddhārthaḥ) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थौ (siddhārthau) सिद्धार्थाः (siddhārthāḥ)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थौ (siddhārthau) सिद्धार्थान् (siddhārthān)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)
Feminine ā-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्था (siddhārthā)
Gen. sg. सिद्धार्थायाः (siddhārthāyāḥ)
Singular Dual Plural
Nominative सिद्धार्था (siddhārthā) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
Vocative सिद्धार्थे (siddhārthe) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
Accusative सिद्धार्थाम् (siddhārthām) सिद्धार्थे (siddhārthe) सिद्धार्थाः (siddhārthāḥ)
Instrumental सिद्धार्थया (siddhārthayā) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभिः (siddhārthābhiḥ)
Dative सिद्धार्थायै (siddhārthāyai) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभ्यः (siddhārthābhyaḥ)
Ablative सिद्धार्थायाः (siddhārthāyāḥ) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थाभ्यः (siddhārthābhyaḥ)
Genitive सिद्धार्थायाः (siddhārthāyāḥ) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थायाम् (siddhārthāyām) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थासु (siddhārthāsu)
Neuter a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थम् (siddhārtham)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)

Noun

सिद्धार्थ (siddhārtha) stemn

  1. (vastu) a building with two halls (one to the west, and one to the south)

Declension

Neuter a-stem declension of सिद्धार्थ
Nom. sg. सिद्धार्थम् (siddhārtham)
Gen. sg. सिद्धार्थस्य (siddhārthasya)
Singular Dual Plural
Nominative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Vocative सिद्धार्थ (siddhārtha) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Accusative सिद्धार्थम् (siddhārtham) सिद्धार्थे (siddhārthe) सिद्धार्थानि (siddhārthāni)
Instrumental सिद्धार्थेन (siddhārthena) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थैः (siddhārthaiḥ)
Dative सिद्धार्थाय (siddhārthāya) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Ablative सिद्धार्थात् (siddhārthāt) सिद्धार्थाभ्याम् (siddhārthābhyām) सिद्धार्थेभ्यः (siddhārthebhyaḥ)
Genitive सिद्धार्थस्य (siddhārthasya) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थानाम् (siddhārthānām)
Locative सिद्धार्थे (siddhārthe) सिद्धार्थयोः (siddhārthayoḥ) सिद्धार्थेषु (siddhārtheṣu)

References