सुवर्णकार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit सुवर्णकार (suvarṇakāra). Doublet of सुनार (sunār).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sʊ.ʋəɾɳ.kɑːɾ/, [sʊ.ʋɐɾɳ.käːɾ]

Noun

[edit]

सुवर्णकार (suvarṇkārm

  1. goldsmith
    Synonyms: सुनार (sunār), स्वर्णकार (svarṇkār)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From सुवर्ण (suvarṇa, gold) +‎ -कार (-kāra).

    Pronunciation

    [edit]

    Noun

    [edit]

    सुवर्णकार (suvarṇakāra) stemm

    1. goldsmith
      Synonyms: see Thesaurus:स्वर्णकार
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.83.12–15:
        मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः ।
        सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः ॥
        मायूरकाः क्राकचिका रोचकाः वेधकास् तथा ।
        दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः ॥
        सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः ।
        स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास् तथा ॥
        रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः ।
        शैलूषाश् च सह स्त्रीभिर् ययुः कैवर्तकास् तथा ॥
        maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ.
        sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ.
        māyūrakāḥ krākacikā rocakāḥ vedhakās tathā.
        dantakārāḥ sudhākārās tathā gandhopajīvinaḥ.
        suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ.
        snāpakoṣṇodakā vaidyā dhūpakāḥ śauṇḍikās tathā.
        rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ.
        śailūṣāś ca saha strībhir yayuḥ kaivartakās tathā.
        All those who were jewellers, potters, carpenters, armourers, makers of articles with peacock-feathers, perforators of shells and ornaments, ivorysmiths, plasterers, perfumers, goldsmiths, woollen-washers, hot-water bathers, physicians, incense-makers, liquor-vendors, washermen, tailors, village headmen, actors, fishermen, along with women, all went [following Bharata].

    Declension

    [edit]
    Masculine a-stem declension of सुवर्णकार (suvarṇakāra)
    Singular Dual Plural
    Nominative सुवर्णकारः
    suvarṇakāraḥ
    सुवर्णकारौ / सुवर्णकारा¹
    suvarṇakārau / suvarṇakārā¹
    सुवर्णकाराः / सुवर्णकारासः¹
    suvarṇakārāḥ / suvarṇakārāsaḥ¹
    Vocative सुवर्णकार
    suvarṇakāra
    सुवर्णकारौ / सुवर्णकारा¹
    suvarṇakārau / suvarṇakārā¹
    सुवर्णकाराः / सुवर्णकारासः¹
    suvarṇakārāḥ / suvarṇakārāsaḥ¹
    Accusative सुवर्णकारम्
    suvarṇakāram
    सुवर्णकारौ / सुवर्णकारा¹
    suvarṇakārau / suvarṇakārā¹
    सुवर्णकारान्
    suvarṇakārān
    Instrumental सुवर्णकारेण
    suvarṇakāreṇa
    सुवर्णकाराभ्याम्
    suvarṇakārābhyām
    सुवर्णकारैः / सुवर्णकारेभिः¹
    suvarṇakāraiḥ / suvarṇakārebhiḥ¹
    Dative सुवर्णकाराय
    suvarṇakārāya
    सुवर्णकाराभ्याम्
    suvarṇakārābhyām
    सुवर्णकारेभ्यः
    suvarṇakārebhyaḥ
    Ablative सुवर्णकारात्
    suvarṇakārāt
    सुवर्णकाराभ्याम्
    suvarṇakārābhyām
    सुवर्णकारेभ्यः
    suvarṇakārebhyaḥ
    Genitive सुवर्णकारस्य
    suvarṇakārasya
    सुवर्णकारयोः
    suvarṇakārayoḥ
    सुवर्णकाराणाम्
    suvarṇakārāṇām
    Locative सुवर्णकारे
    suvarṇakāre
    सुवर्णकारयोः
    suvarṇakārayoḥ
    सुवर्णकारेषु
    suvarṇakāreṣu
    Notes
    • ¹Vedic

    Declension

    [edit]

    Further reading

    [edit]