Jump to content

स्थानीय

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

स्थान (sthān) +‎ -ईय (-īya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /st̪ʰɑː.niː.jᵊ/, [st̪ʰäː.niː.jᵊ]

Adjective

[edit]

स्थानीय (sthānīya) (indeclinable)

  1. local, of a particular place
    Synonym: लोकल (lokal)

See also

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

स्थान (sthāna) +‎ -ईय (-īya).

Pronunciation

[edit]

Adjective

[edit]

स्थानीय (sthānīya) stem

  1. having its place in, being in
  2. belonging to or prevailing in any place, local
  3. occupying the place of, representing

Declension

[edit]
Masculine a-stem declension of स्थानीय
singular dual plural
nominative स्थानीयः (sthānīyaḥ) स्थानीयौ (sthānīyau) स्थानीयाः (sthānīyāḥ)
accusative स्थानीयम् (sthānīyam) स्थानीयौ (sthānīyau) स्थानीयान् (sthānīyān)
instrumental स्थानीयेन (sthānīyena) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयैः (sthānīyaiḥ)
dative स्थानीयाय (sthānīyāya) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
ablative स्थानीयात् (sthānīyāt) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
genitive स्थानीयस्य (sthānīyasya) स्थानीययोः (sthānīyayoḥ) स्थानीयानाम् (sthānīyānām)
locative स्थानीये (sthānīye) स्थानीययोः (sthānīyayoḥ) स्थानीयेषु (sthānīyeṣu)
vocative स्थानीय (sthānīya) स्थानीयौ (sthānīyau) स्थानीयाः (sthānīyāḥ)
Feminine ā-stem declension of स्थानीय
singular dual plural
nominative स्थानीया (sthānīyā) स्थानीये (sthānīye) स्थानीयाः (sthānīyāḥ)
accusative स्थानीयाम् (sthānīyām) स्थानीये (sthānīye) स्थानीयाः (sthānīyāḥ)
instrumental स्थानीयया (sthānīyayā) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयाभिः (sthānīyābhiḥ)
dative स्थानीयायै (sthānīyāyai) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयाभ्यः (sthānīyābhyaḥ)
ablative स्थानीयायाः (sthānīyāyāḥ) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयाभ्यः (sthānīyābhyaḥ)
genitive स्थानीयायाः (sthānīyāyāḥ) स्थानीययोः (sthānīyayoḥ) स्थानीयानाम् (sthānīyānām)
locative स्थानीयायाम् (sthānīyāyām) स्थानीययोः (sthānīyayoḥ) स्थानीयासु (sthānīyāsu)
vocative स्थानीये (sthānīye) स्थानीये (sthānīye) स्थानीयाः (sthānīyāḥ)
Neuter a-stem declension of स्थानीय
singular dual plural
nominative स्थानीयम् (sthānīyam) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
accusative स्थानीयम् (sthānīyam) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
instrumental स्थानीयेन (sthānīyena) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयैः (sthānīyaiḥ)
dative स्थानीयाय (sthānīyāya) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
ablative स्थानीयात् (sthānīyāt) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
genitive स्थानीयस्य (sthānīyasya) स्थानीययोः (sthānīyayoḥ) स्थानीयानाम् (sthānīyānām)
locative स्थानीये (sthānīye) स्थानीययोः (sthānīyayoḥ) स्थानीयेषु (sthānīyeṣu)
vocative स्थानीय (sthānīya) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)

Noun

[edit]

स्थानीय (sthānīya) stemn

  1. a town or a large village

Declension

[edit]
Neuter a-stem declension of स्थानीय
singular dual plural
nominative स्थानीयम् (sthānīyam) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
स्थानीया¹ (sthānīyā¹)
accusative स्थानीयम् (sthānīyam) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
स्थानीया¹ (sthānīyā¹)
instrumental स्थानीयेन (sthānīyena) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयैः (sthānīyaiḥ)
स्थानीयेभिः¹ (sthānīyebhiḥ¹)
dative स्थानीयाय (sthānīyāya) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
ablative स्थानीयात् (sthānīyāt) स्थानीयाभ्याम् (sthānīyābhyām) स्थानीयेभ्यः (sthānīyebhyaḥ)
genitive स्थानीयस्य (sthānīyasya) स्थानीययोः (sthānīyayoḥ) स्थानीयानाम् (sthānīyānām)
locative स्थानीये (sthānīye) स्थानीययोः (sthānīyayoḥ) स्थानीयेषु (sthānīyeṣu)
vocative स्थानीय (sthānīya) स्थानीये (sthānīye) स्थानीयानि (sthānīyāni)
स्थानीया¹ (sthānīyā¹)
  • ¹Vedic

References

[edit]