स्वर्गत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From स्वर् (svar, sun) +‎ गम् (gam, go). See also स्वर्ग (svarga).

Pronunciation[edit]

Adjective[edit]

स्वर्गत (svargata) stem

  1. being in heaven, gone to heaven
  2. dead

Declension[edit]

Masculine a-stem declension of स्वर्गत (svargata)
Singular Dual Plural
Nominative स्वर्गतः
svargataḥ
स्वर्गतौ / स्वर्गता¹
svargatau / svargatā¹
स्वर्गताः / स्वर्गतासः¹
svargatāḥ / svargatāsaḥ¹
Vocative स्वर्गत
svargata
स्वर्गतौ / स्वर्गता¹
svargatau / svargatā¹
स्वर्गताः / स्वर्गतासः¹
svargatāḥ / svargatāsaḥ¹
Accusative स्वर्गतम्
svargatam
स्वर्गतौ / स्वर्गता¹
svargatau / svargatā¹
स्वर्गतान्
svargatān
Instrumental स्वर्गतेन
svargatena
स्वर्गताभ्याम्
svargatābhyām
स्वर्गतैः / स्वर्गतेभिः¹
svargataiḥ / svargatebhiḥ¹
Dative स्वर्गताय
svargatāya
स्वर्गताभ्याम्
svargatābhyām
स्वर्गतेभ्यः
svargatebhyaḥ
Ablative स्वर्गतात्
svargatāt
स्वर्गताभ्याम्
svargatābhyām
स्वर्गतेभ्यः
svargatebhyaḥ
Genitive स्वर्गतस्य
svargatasya
स्वर्गतयोः
svargatayoḥ
स्वर्गतानाम्
svargatānām
Locative स्वर्गते
svargate
स्वर्गतयोः
svargatayoḥ
स्वर्गतेषु
svargateṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्वर्गता (svargatā)
Singular Dual Plural
Nominative स्वर्गता
svargatā
स्वर्गते
svargate
स्वर्गताः
svargatāḥ
Vocative स्वर्गते
svargate
स्वर्गते
svargate
स्वर्गताः
svargatāḥ
Accusative स्वर्गताम्
svargatām
स्वर्गते
svargate
स्वर्गताः
svargatāḥ
Instrumental स्वर्गतया / स्वर्गता¹
svargatayā / svargatā¹
स्वर्गताभ्याम्
svargatābhyām
स्वर्गताभिः
svargatābhiḥ
Dative स्वर्गतायै
svargatāyai
स्वर्गताभ्याम्
svargatābhyām
स्वर्गताभ्यः
svargatābhyaḥ
Ablative स्वर्गतायाः / स्वर्गतायै²
svargatāyāḥ / svargatāyai²
स्वर्गताभ्याम्
svargatābhyām
स्वर्गताभ्यः
svargatābhyaḥ
Genitive स्वर्गतायाः / स्वर्गतायै²
svargatāyāḥ / svargatāyai²
स्वर्गतयोः
svargatayoḥ
स्वर्गतानाम्
svargatānām
Locative स्वर्गतायाम्
svargatāyām
स्वर्गतयोः
svargatayoḥ
स्वर्गतासु
svargatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्वर्गत (svargata)
Singular Dual Plural
Nominative स्वर्गतम्
svargatam
स्वर्गते
svargate
स्वर्गतानि / स्वर्गता¹
svargatāni / svargatā¹
Vocative स्वर्गत
svargata
स्वर्गते
svargate
स्वर्गतानि / स्वर्गता¹
svargatāni / svargatā¹
Accusative स्वर्गतम्
svargatam
स्वर्गते
svargate
स्वर्गतानि / स्वर्गता¹
svargatāni / svargatā¹
Instrumental स्वर्गतेन
svargatena
स्वर्गताभ्याम्
svargatābhyām
स्वर्गतैः / स्वर्गतेभिः¹
svargataiḥ / svargatebhiḥ¹
Dative स्वर्गताय
svargatāya
स्वर्गताभ्याम्
svargatābhyām
स्वर्गतेभ्यः
svargatebhyaḥ
Ablative स्वर्गतात्
svargatāt
स्वर्गताभ्याम्
svargatābhyām
स्वर्गतेभ्यः
svargatebhyaḥ
Genitive स्वर्गतस्य
svargatasya
स्वर्गतयोः
svargatayoḥ
स्वर्गतानाम्
svargatānām
Locative स्वर्गते
svargate
स्वर्गतयोः
svargatayoḥ
स्वर्गतेषु
svargateṣu
Notes
  • ¹Vedic

References[edit]