हिमवत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of हिम (himá, snow) +‎ -वत् (vát, -ful).

Pronunciation

[edit]

Adjective

[edit]

हिमवत् (himavát) stem

  1. snowy, icy
  2. exposed to the cold

Declension

[edit]
Masculine vat-stem declension of हिमवत् (himavát)
Singular Dual Plural
Nominative हिमवान्
himavā́n
हिमवन्तौ / हिमवन्ता¹
himavántau / himavántā¹
हिमवन्तः
himavántaḥ
Vocative हिमवन् / हिमवः²
hímavan / hímavaḥ²
हिमवन्तौ / हिमवन्ता¹
hímavantau / hímavantā¹
हिमवन्तः
hímavantaḥ
Accusative हिमवन्तम्
himavántam
हिमवन्तौ / हिमवन्ता¹
himavántau / himavántā¹
हिमवतः
himavátaḥ
Instrumental हिमवता
himavátā
हिमवद्भ्याम्
himavádbhyām
हिमवद्भिः
himavádbhiḥ
Dative हिमवते
himaváte
हिमवद्भ्याम्
himavádbhyām
हिमवद्भ्यः
himavádbhyaḥ
Ablative हिमवतः
himavátaḥ
हिमवद्भ्याम्
himavádbhyām
हिमवद्भ्यः
himavádbhyaḥ
Genitive हिमवतः
himavátaḥ
हिमवतोः
himavátoḥ
हिमवताम्
himavátām
Locative हिमवति
himaváti
हिमवतोः
himavátoḥ
हिमवत्सु
himavátsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of हिमवती (himavátī)
Singular Dual Plural
Nominative हिमवती
himavátī
हिमवत्यौ / हिमवती¹
himavátyau / himavátī¹
हिमवत्यः / हिमवतीः¹
himavátyaḥ / himavátīḥ¹
Vocative हिमवति
hímavati
हिमवत्यौ / हिमवती¹
hímavatyau / hímavatī¹
हिमवत्यः / हिमवतीः¹
hímavatyaḥ / hímavatīḥ¹
Accusative हिमवतीम्
himavátīm
हिमवत्यौ / हिमवती¹
himavátyau / himavátī¹
हिमवतीः
himavátīḥ
Instrumental हिमवत्या
himavátyā
हिमवतीभ्याम्
himavátībhyām
हिमवतीभिः
himavátībhiḥ
Dative हिमवत्यै
himavátyai
हिमवतीभ्याम्
himavátībhyām
हिमवतीभ्यः
himavátībhyaḥ
Ablative हिमवत्याः / हिमवत्यै²
himavátyāḥ / himavátyai²
हिमवतीभ्याम्
himavátībhyām
हिमवतीभ्यः
himavátībhyaḥ
Genitive हिमवत्याः / हिमवत्यै²
himavátyāḥ / himavátyai²
हिमवत्योः
himavátyoḥ
हिमवतीनाम्
himavátīnām
Locative हिमवत्याम्
himavátyām
हिमवत्योः
himavátyoḥ
हिमवतीषु
himavátīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of हिमवत् (himavát)
Singular Dual Plural
Nominative हिमवत्
himavát
हिमवती
himavátī
हिमवन्ति
himavánti
Vocative हिमवत्
hímavat
हिमवती
hímavatī
हिमवन्ति
hímavanti
Accusative हिमवत्
himavát
हिमवती
himavátī
हिमवन्ति
himavánti
Instrumental हिमवता
himavátā
हिमवद्भ्याम्
himavádbhyām
हिमवद्भिः
himavádbhiḥ
Dative हिमवते
himaváte
हिमवद्भ्याम्
himavádbhyām
हिमवद्भ्यः
himavádbhyaḥ
Ablative हिमवतः
himavátaḥ
हिमवद्भ्याम्
himavádbhyām
हिमवद्भ्यः
himavádbhyaḥ
Genitive हिमवतः
himavátaḥ
हिमवतोः
himavátoḥ
हिमवताम्
himavátām
Locative हिमवति
himaváti
हिमवतोः
himavátoḥ
हिमवत्सु
himavátsu

Noun

[edit]

हिमवत् (himavát) stemm

  1. a snowy mountain
  2. the Himalayas
  3. Mount Kailasa

Declension

[edit]
Masculine vat-stem declension of हिमवत् (himavát)
Singular Dual Plural
Nominative हिमवान्
himavā́n
हिमवन्तौ / हिमवन्ता¹
himavántau / himavántā¹
हिमवन्तः
himavántaḥ
Vocative हिमवन् / हिमवः²
hímavan / hímavaḥ²
हिमवन्तौ / हिमवन्ता¹
hímavantau / hímavantā¹
हिमवन्तः
hímavantaḥ
Accusative हिमवन्तम्
himavántam
हिमवन्तौ / हिमवन्ता¹
himavántau / himavántā¹
हिमवतः
himavátaḥ
Instrumental हिमवता
himavátā
हिमवद्भ्याम्
himavádbhyām
हिमवद्भिः
himavádbhiḥ
Dative हिमवते
himaváte
हिमवद्भ्याम्
himavádbhyām
हिमवद्भ्यः
himavádbhyaḥ
Ablative हिमवतः
himavátaḥ
हिमवद्भ्याम्
himavádbhyām
हिमवद्भ्यः
himavádbhyaḥ
Genitive हिमवतः
himavátaḥ
हिमवतोः
himavátoḥ
हिमवताम्
himavátām
Locative हिमवति
himaváti
हिमवतोः
himavátoḥ
हिमवत्सु
himavátsu
Notes
  • ¹Vedic
  • ²Rigvedic

Proper noun

[edit]

हिमवत् (himavat) stemm

  1. Himavat, son of Brahma and Sarasvati, father of Parvati, Ganga and Mainaka

Declension

[edit]
Masculine vat-stem declension of हिमवत् (himavat)
Singular Dual Plural
Nominative हिमवान्
himavān
हिमवन्तौ
himavantau
हिमवन्तः
himavantaḥ
Vocative हिमवन्
himavan
हिमवन्तौ
himavantau
हिमवन्तः
himavantaḥ
Accusative हिमवन्तम्
himavantam
हिमवन्तौ
himavantau
हिमवतः
himavataḥ
Instrumental हिमवता
himavatā
हिमवद्भ्याम्
himavadbhyām
हिमवद्भिः
himavadbhiḥ
Dative हिमवते
himavate
हिमवद्भ्याम्
himavadbhyām
हिमवद्भ्यः
himavadbhyaḥ
Ablative हिमवतः
himavataḥ
हिमवद्भ्याम्
himavadbhyām
हिमवद्भ्यः
himavadbhyaḥ
Genitive हिमवतः
himavataḥ
हिमवतोः
himavatoḥ
हिमवताम्
himavatām
Locative हिमवति
himavati
हिमवतोः
himavatoḥ
हिमवत्सु
himavatsu

References

[edit]

Monier Williams (1899) “हिमवत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1299.