हिरण्याक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of हिरण्य (híraṇya, gold) +‎ अक्ष (ákṣa, eye)

Pronunciation[edit]

Proper noun[edit]

हिरण्याक्ष (hiraṇyākṣa) stemm

  1. (Hinduism) Hiranyaksha, a daitya, brother of Hiranyakashipu, slayed by the Varāha avatar of Vishnu.

Declension[edit]

Masculine a-stem declension of हिरण्याक्ष (hiraṇyākṣa)
Singular Dual Plural
Nominative हिरण्याक्षः
hiraṇyākṣaḥ
हिरण्याक्षौ / हिरण्याक्षा¹
hiraṇyākṣau / hiraṇyākṣā¹
हिरण्याक्षाः / हिरण्याक्षासः¹
hiraṇyākṣāḥ / hiraṇyākṣāsaḥ¹
Vocative हिरण्याक्ष
hiraṇyākṣa
हिरण्याक्षौ / हिरण्याक्षा¹
hiraṇyākṣau / hiraṇyākṣā¹
हिरण्याक्षाः / हिरण्याक्षासः¹
hiraṇyākṣāḥ / hiraṇyākṣāsaḥ¹
Accusative हिरण्याक्षम्
hiraṇyākṣam
हिरण्याक्षौ / हिरण्याक्षा¹
hiraṇyākṣau / hiraṇyākṣā¹
हिरण्याक्षान्
hiraṇyākṣān
Instrumental हिरण्याक्षेण
hiraṇyākṣeṇa
हिरण्याक्षाभ्याम्
hiraṇyākṣābhyām
हिरण्याक्षैः / हिरण्याक्षेभिः¹
hiraṇyākṣaiḥ / hiraṇyākṣebhiḥ¹
Dative हिरण्याक्षाय
hiraṇyākṣāya
हिरण्याक्षाभ्याम्
hiraṇyākṣābhyām
हिरण्याक्षेभ्यः
hiraṇyākṣebhyaḥ
Ablative हिरण्याक्षात्
hiraṇyākṣāt
हिरण्याक्षाभ्याम्
hiraṇyākṣābhyām
हिरण्याक्षेभ्यः
hiraṇyākṣebhyaḥ
Genitive हिरण्याक्षस्य
hiraṇyākṣasya
हिरण्याक्षयोः
hiraṇyākṣayoḥ
हिरण्याक्षाणाम्
hiraṇyākṣāṇām
Locative हिरण्याक्षे
hiraṇyākṣe
हिरण्याक्षयोः
hiraṇyākṣayoḥ
हिरण्याक्षेषु
hiraṇyākṣeṣu
Notes
  • ¹Vedic