विराज्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

Compound of वि (, apart, asunder) +‎ राज् (rā́j, ruler, to rule)

Adjective

[edit]

विराज् (virā́j) stem

  1. ruler, chief, sovereign
  2. eminent, splendid

Declension

[edit]
Masculine root-stem declension of विराज् (virā́j)
Singular Dual Plural
Nominative विराट्
virā́ṭ
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Vocative विराट्
vírāṭ
विराजौ / विराजा¹
vírājau / vírājā¹
विराजः
vírājaḥ
Accusative विराजम्
virā́jam
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Instrumental विराजा
virā́jā
विराड्भ्याम्
virā́ḍbhyām
विराड्भिः
virā́ḍbhiḥ
Dative विराजे
virā́je
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Ablative विराजः
virā́jaḥ
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Genitive विराजः
virā́jaḥ
विराजोः
virā́joḥ
विराजाम्
virā́jām
Locative विराजि
virā́ji
विराजोः
virā́joḥ
विराट्सु
virā́ṭsu
Notes
  • ¹Vedic
Feminine root-stem declension of विराज् (virā́j)
Singular Dual Plural
Nominative विराट्
virā́ṭ
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Vocative विराट्
vírāṭ
विराजौ / विराजा¹
vírājau / vírājā¹
विराजः
vírājaḥ
Accusative विराजम्
virā́jam
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Instrumental विराजा
virā́jā
विराड्भ्याम्
virā́ḍbhyām
विराड्भिः
virā́ḍbhiḥ
Dative विराजे
virā́je
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Ablative विराजः
virā́jaḥ
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Genitive विराजः
virā́jaḥ
विराजोः
virā́joḥ
विराजाम्
virā́jām
Locative विराजि
virā́ji
विराजोः
virā́joḥ
विराट्सु
virā́ṭsu
Notes
  • ¹Vedic
Neuter root-stem declension of विराज् (virā́j)
Singular Dual Plural
Nominative विराट्
virā́ṭ
विराजी
virā́jī
विराञ्जि
virā́ñji
Vocative विराट्
vírāṭ
विराजी
vírājī
विराञ्जि
vírāñji
Accusative विराट्
virā́ṭ
विराजी
virā́jī
विराञ्जि
virā́ñji
Instrumental विराजा
virā́jā
विराड्भ्याम्
virā́ḍbhyām
विराड्भिः
virā́ḍbhiḥ
Dative विराजे
virā́je
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Ablative विराजः
virā́jaḥ
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Genitive विराजः
virā́jaḥ
विराजोः
virā́joḥ
विराजाम्
virā́jām
Locative विराजि
virā́ji
विराजोः
virā́joḥ
विराट्सु
virā́ṭsu

Noun

[edit]

विराज् (virā́j) stemf

  1. excellence, majesty, dignity
  2. (poetry) a Vedic meter

Declension

[edit]
Feminine ī-stem declension of विराज्ञी (virā́jñī)
Singular Dual Plural
Nominative विराज्ञी
virā́jñī
विराज्ञ्यौ / विराज्ञी¹
virā́jñyau / virā́jñī¹
विराज्ञ्यः / विराज्ञीः¹
virā́jñyaḥ / virā́jñīḥ¹
Vocative विराज्ञि
vírājñi
विराज्ञ्यौ / विराज्ञी¹
vírājñyau / vírājñī¹
विराज्ञ्यः / विराज्ञीः¹
vírājñyaḥ / vírājñīḥ¹
Accusative विराज्ञीम्
virā́jñīm
विराज्ञ्यौ / विराज्ञी¹
virā́jñyau / virā́jñī¹
विराज्ञीः
virā́jñīḥ
Instrumental विराज्ञ्या
virā́jñyā
विराज्ञीभ्याम्
virā́jñībhyām
विराज्ञीभिः
virā́jñībhiḥ
Dative विराज्ञ्यै
virā́jñyai
विराज्ञीभ्याम्
virā́jñībhyām
विराज्ञीभ्यः
virā́jñībhyaḥ
Ablative विराज्ञ्याः / विराज्ञ्यै²
virā́jñyāḥ / virā́jñyai²
विराज्ञीभ्याम्
virā́jñībhyām
विराज्ञीभ्यः
virā́jñībhyaḥ
Genitive विराज्ञ्याः / विराज्ञ्यै²
virā́jñyāḥ / virā́jñyai²
विराज्ञ्योः
virā́jñyoḥ
विराज्ञीनाम्
virā́jñīnām
Locative विराज्ञ्याम्
virā́jñyām
विराज्ञ्योः
virā́jñyoḥ
विराज्ञीषु
virā́jñīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Noun

[edit]

विराज् (virā́j) stemm

  1. epithet
  2. warrior, kshatriya
  3. body

Declension

[edit]
Masculine root-stem declension of विराज् (virā́j)
Singular Dual Plural
Nominative विराट्
virā́ṭ
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Vocative विराट्
vírāṭ
विराजौ / विराजा¹
vírājau / vírājā¹
विराजः
vírājaḥ
Accusative विराजम्
virā́jam
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Instrumental विराजा
virā́jā
विराड्भ्याम्
virā́ḍbhyām
विराड्भिः
virā́ḍbhiḥ
Dative विराजे
virā́je
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Ablative विराजः
virā́jaḥ
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Genitive विराजः
virā́jaḥ
विराजोः
virā́joḥ
विराजाम्
virā́jām
Locative विराजि
virā́ji
विराजोः
virā́joḥ
विराट्सु
virā́ṭsu
Notes
  • ¹Vedic

Noun

[edit]

विराज् (virā́j) stemm or f

  1. progeny of Brahma which in turn produced Manu Svayambhuva. Mn.

Declension

[edit]
Masculine root-stem declension of विराज् (virā́j)
Singular Dual Plural
Nominative विराट्
virā́ṭ
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Vocative विराट्
vírāṭ
विराजौ / विराजा¹
vírājau / vírājā¹
विराजः
vírājaḥ
Accusative विराजम्
virā́jam
विराजौ / विराजा¹
virā́jau / virā́jā¹
विराजः
virā́jaḥ
Instrumental विराजा
virā́jā
विराड्भ्याम्
virā́ḍbhyām
विराड्भिः
virā́ḍbhiḥ
Dative विराजे
virā́je
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Ablative विराजः
virā́jaḥ
विराड्भ्याम्
virā́ḍbhyām
विराड्भ्यः
virā́ḍbhyaḥ
Genitive विराजः
virā́jaḥ
विराजोः
virā́joḥ
विराजाम्
virā́jām
Locative विराजि
virā́ji
विराजोः
virā́joḥ
विराट्सु
virā́ṭsu
Notes
  • ¹Vedic
Feminine ī-stem declension of विराज्ञी (virā́jñī)
Singular Dual Plural
Nominative विराज्ञी
virā́jñī
विराज्ञ्यौ / विराज्ञी¹
virā́jñyau / virā́jñī¹
विराज्ञ्यः / विराज्ञीः¹
virā́jñyaḥ / virā́jñīḥ¹
Vocative विराज्ञि
vírājñi
विराज्ञ्यौ / विराज्ञी¹
vírājñyau / vírājñī¹
विराज्ञ्यः / विराज्ञीः¹
vírājñyaḥ / vírājñīḥ¹
Accusative विराज्ञीम्
virā́jñīm
विराज्ञ्यौ / विराज्ञी¹
virā́jñyau / virā́jñī¹
विराज्ञीः
virā́jñīḥ
Instrumental विराज्ञ्या
virā́jñyā
विराज्ञीभ्याम्
virā́jñībhyām
विराज्ञीभिः
virā́jñībhiḥ
Dative विराज्ञ्यै
virā́jñyai
विराज्ञीभ्याम्
virā́jñībhyām
विराज्ञीभ्यः
virā́jñībhyaḥ
Ablative विराज्ञ्याः / विराज्ञ्यै²
virā́jñyāḥ / virā́jñyai²
विराज्ञीभ्याम्
virā́jñībhyām
विराज्ञीभ्यः
virā́jñībhyaḥ
Genitive विराज्ञ्याः / विराज्ञ्यै²
virā́jñyāḥ / virā́jñyai²
विराज्ञ्योः
virā́jñyoḥ
विराज्ञीनाम्
virā́jñīnām
Locative विराज्ञ्याम्
virā́jñyām
विराज्ञ्योः
virā́jñyoḥ
विराज्ञीषु
virā́jñīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Etymology 2

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

[edit]

विराज् (virāj) stemm

  1. king of birds

Declension

[edit]
Masculine root-stem declension of विराज् (virāj)
Singular Dual Plural
Nominative विराट्
virāṭ
विराजौ / विराजा¹
virājau / virājā¹
विराजः
virājaḥ
Vocative विराट्
virāṭ
विराजौ / विराजा¹
virājau / virājā¹
विराजः
virājaḥ
Accusative विराजम्
virājam
विराजौ / विराजा¹
virājau / virājā¹
विराजः
virājaḥ
Instrumental विराजा
virājā
विराड्भ्याम्
virāḍbhyām
विराड्भिः
virāḍbhiḥ
Dative विराजे
virāje
विराड्भ्याम्
virāḍbhyām
विराड्भ्यः
virāḍbhyaḥ
Ablative विराजः
virājaḥ
विराड्भ्याम्
virāḍbhyām
विराड्भ्यः
virāḍbhyaḥ
Genitive विराजः
virājaḥ
विराजोः
virājoḥ
विराजाम्
virājām
Locative विराजि
virāji
विराजोः
virājoḥ
विराट्सु
virāṭsu
Notes
  • ¹Vedic