मन्त्र

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 08:57, 3 July 2022.
Jump to navigation Jump to search

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *mántram, from Proto-Indo-Iranian *mántram, from Proto-Indo-European *mén-tro-m, from *men- (to think), hence "instrument of thought". Related to मनस् (mánas, mind). Cognate with Avestan 𐬨𐬄𐬚𐬭𐬀 (mąθra).

Pronunciation

Noun

मन्त्र (mántra) stemm or n

  1. sacred text or speech
  2. a prayer or song of praise (RV. AV. TS.), a sacred formula addressed to any individual deity; a mantra
  3. a Vedic hymn or sacrificial formula, that portion of the Veda which contains the texts called ऋच (ṛc-) or यजुस् (yajus-) or सामन (sāman) (as opposed to the Brahmana or Upanishad portions); a mantra
  4. a mystical verse or magical formula (sometimes personified), incantation, charm, spell; a mantra

Declension

Masculine a-stem declension of मन्त्र (mántra)
Singular Dual Plural
Nominative मन्त्रः
mántraḥ
मन्त्रौ / मन्त्रा¹
mántrau / mántrā¹
मन्त्राः / मन्त्रासः¹
mántrāḥ / mántrāsaḥ¹
Vocative मन्त्र
mántra
मन्त्रौ / मन्त्रा¹
mántrau / mántrā¹
मन्त्राः / मन्त्रासः¹
mántrāḥ / mántrāsaḥ¹
Accusative मन्त्रम्
mántram
मन्त्रौ / मन्त्रा¹
mántrau / mántrā¹
मन्त्रान्
mántrān
Instrumental मन्त्रेण
mántreṇa
मन्त्राभ्याम्
mántrābhyām
मन्त्रैः / मन्त्रेभिः¹
mántraiḥ / mántrebhiḥ¹
Dative मन्त्राय
mántrāya
मन्त्राभ्याम्
mántrābhyām
मन्त्रेभ्यः
mántrebhyaḥ
Ablative मन्त्रात्
mántrāt
मन्त्राभ्याम्
mántrābhyām
मन्त्रेभ्यः
mántrebhyaḥ
Genitive मन्त्रस्य
mántrasya
मन्त्रयोः
mántrayoḥ
मन्त्राणाम्
mántrāṇām
Locative मन्त्रे
mántre
मन्त्रयोः
mántrayoḥ
मन्त्रेषु
mántreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of मन्त्र (mántra)
Singular Dual Plural
Nominative मन्त्रम्
mántram
मन्त्रे
mántre
मन्त्राणि / मन्त्रा¹
mántrāṇi / mántrā¹
Vocative मन्त्र
mántra
मन्त्रे
mántre
मन्त्राणि / मन्त्रा¹
mántrāṇi / mántrā¹
Accusative मन्त्रम्
mántram
मन्त्रे
mántre
मन्त्राणि / मन्त्रा¹
mántrāṇi / mántrā¹
Instrumental मन्त्रेण
mántreṇa
मन्त्राभ्याम्
mántrābhyām
मन्त्रैः / मन्त्रेभिः¹
mántraiḥ / mántrebhiḥ¹
Dative मन्त्राय
mántrāya
मन्त्राभ्याम्
mántrābhyām
मन्त्रेभ्यः
mántrebhyaḥ
Ablative मन्त्रात्
mántrāt
मन्त्राभ्याम्
mántrābhyām
मन्त्रेभ्यः
mántrebhyaḥ
Genitive मन्त्रस्य
mántrasya
मन्त्रयोः
mántrayoḥ
मन्त्राणाम्
mántrāṇām
Locative मन्त्रे
mántre
मन्त्रयोः
mántrayoḥ
मन्त्रेषु
mántreṣu
Notes
  • ¹Vedic

Descendants

References

  • Monier-Williams (1899) [1]