अथर्वन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *átʰarwā, from Proto-Indo-Iranian *átʰarwā (priest). Cognate with Avestan 𐬁𐬚𐬭𐬀𐬎𐬎𐬀𐬥 (āθrauuan). Ultimate origin unknown. Some scholars suggest it derives from the BMAC substrate.

Pronunciation

[edit]

Noun

[edit]

अथर्वन् (átharvan) stemm

  1. a priest who has to do with fire and Soma

Declension

[edit]
Masculine an-stem declension of अथर्वन् (átharvan)
Singular Dual Plural
Nominative अथर्वा
átharvā
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Vocative अथर्वन्
átharvan
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Accusative अथर्वाणम्
átharvāṇam
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वणः
átharvaṇaḥ
Instrumental अथर्वणा
átharvaṇā
अथर्वभ्याम्
átharvabhyām
अथर्वभिः
átharvabhiḥ
Dative अथर्वणे
átharvaṇe
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Ablative अथर्वणः
átharvaṇaḥ
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Genitive अथर्वणः
átharvaṇaḥ
अथर्वणोः
átharvaṇoḥ
अथर्वणाम्
átharvaṇām
Locative अथर्वणि / अथर्वन्¹
átharvaṇi / átharvan¹
अथर्वणोः
átharvaṇoḥ
अथर्वसु
átharvasu
Notes
  • ¹Vedic

Proper noun

[edit]

अथर्वन् (átharvan) stemm

  1. Atharvan, son of Kardama, father of दधीचि and the co-author of the Atharvaveda.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.80.6:
      याम्अथ॑र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त।
      तस्मि॒न्ब्रह्मा॑णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य॑म्॥
      yā́mátharvā mánuṣpitā́ dadhyáṅdhíyamátnata.
      tásminbráhmāṇi pūrváthéndra ukthā́ sámagmatā́rcannánu svarā́jyam.
      Still as of old, whatever rite Atharvan, Manus sire of all, Dadhyach performed, their prayer and praise united in that Indra meet, lauding his own imperial sway.
  2. an epithet of Shiva
  3. an epithet of Vasishtha

Declension

[edit]
Masculine an-stem declension of अथर्वन् (átharvan)
Singular Dual Plural
Nominative अथर्वा
átharvā
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Vocative अथर्वन्
átharvan
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वाणः
átharvāṇaḥ
Accusative अथर्वाणम्
átharvāṇam
अथर्वाणौ / अथर्वाणा¹
átharvāṇau / átharvāṇā¹
अथर्वणः
átharvaṇaḥ
Instrumental अथर्वणा
átharvaṇā
अथर्वभ्याम्
átharvabhyām
अथर्वभिः
átharvabhiḥ
Dative अथर्वणे
átharvaṇe
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Ablative अथर्वणः
átharvaṇaḥ
अथर्वभ्याम्
átharvabhyām
अथर्वभ्यः
átharvabhyaḥ
Genitive अथर्वणः
átharvaṇaḥ
अथर्वणोः
átharvaṇoḥ
अथर्वणाम्
átharvaṇām
Locative अथर्वणि / अथर्वन्¹
átharvaṇi / átharvan¹
अथर्वणोः
átharvaṇoḥ
अथर्वसु
átharvasu
Notes
  • ¹Vedic

See also

[edit]

References

[edit]
  • Monier-Williams Sanskrit-English Dictionary, page 17
  • Witzel, Michael (2003) Linguistic Evidence for Cultural Exchange in Prehistoric Western Central Asia (Sino-Platonic Papers; 129)‎[1], Philadelphia: University of Pennsylvania, Department of East Asian Languages and Civilizations