प्रभूत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From प्र- (pra-) +‎ भूत (bhūta).

    Pronunciation

    [edit]

    Adjective

    [edit]

    प्रभूत (prabhūta) stem

    1. come forth, risen, appeared
    2. become, transformed into
    3. abundant, much, numerous, considerable, high, great
    4. abounding in
    5. able to
    6. governed, presided over
    7. mature, perfect

    Declension

    [edit]
    Masculine a-stem declension of प्रभूत
    Nom. sg. प्रभूतः (prabhūtaḥ)
    Gen. sg. प्रभूतस्य (prabhūtasya)
    Singular Dual Plural
    Nominative प्रभूतः (prabhūtaḥ) प्रभूतौ (prabhūtau) प्रभूताः (prabhūtāḥ)
    Vocative प्रभूत (prabhūta) प्रभूतौ (prabhūtau) प्रभूताः (prabhūtāḥ)
    Accusative प्रभूतम् (prabhūtam) प्रभूतौ (prabhūtau) प्रभूतान् (prabhūtān)
    Instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
    Dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    Ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    Genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    Locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)
    Feminine ā-stem declension of प्रभूत
    Nom. sg. प्रभूता (prabhūtā)
    Gen. sg. प्रभूतायाः (prabhūtāyāḥ)
    Singular Dual Plural
    Nominative प्रभूता (prabhūtā) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
    Vocative प्रभूते (prabhūte) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
    Accusative प्रभूताम् (prabhūtām) प्रभूते (prabhūte) प्रभूताः (prabhūtāḥ)
    Instrumental प्रभूतया (prabhūtayā) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभिः (prabhūtābhiḥ)
    Dative प्रभूतायै (prabhūtāyai) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभ्यः (prabhūtābhyaḥ)
    Ablative प्रभूतायाः (prabhūtāyāḥ) प्रभूताभ्याम् (prabhūtābhyām) प्रभूताभ्यः (prabhūtābhyaḥ)
    Genitive प्रभूतायाः (prabhūtāyāḥ) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    Locative प्रभूतायाम् (prabhūtāyām) प्रभूतयोः (prabhūtayoḥ) प्रभूतासु (prabhūtāsu)
    Neuter a-stem declension of प्रभूत
    Nom. sg. प्रभूतम् (prabhūtam)
    Gen. sg. प्रभूतस्य (prabhūtasya)
    Singular Dual Plural
    Nominative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    Vocative प्रभूत (prabhūta) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    Accusative प्रभूतम् (prabhūtam) प्रभूते (prabhūte) प्रभूतानि (prabhūtāni)
    Instrumental प्रभूतेन (prabhūtena) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतैः (prabhūtaiḥ)
    Dative प्रभूताय (prabhūtāya) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    Ablative प्रभूतात् (prabhūtāt) प्रभूताभ्याम् (prabhūtābhyām) प्रभूतेभ्यः (prabhūtebhyaḥ)
    Genitive प्रभूतस्य (prabhūtasya) प्रभूतयोः (prabhūtayoḥ) प्रभूतानाम् (prabhūtānām)
    Locative प्रभूते (prabhūte) प्रभूतयोः (prabhūtayoḥ) प्रभूतेषु (prabhūteṣu)

    Noun

    [edit]

    प्रभूत (prabhūta) stemm

    1. a class of deities in the 6th Manvantara

    Declension

    [edit]
    Masculine a-stem declension of प्रभूत (prabhūta)
    Singular Dual Plural
    Nominative प्रभूतः
    prabhūtaḥ
    प्रभूतौ / प्रभूता¹
    prabhūtau / prabhūtā¹
    प्रभूताः / प्रभूतासः¹
    prabhūtāḥ / prabhūtāsaḥ¹
    Vocative प्रभूत
    prabhūta
    प्रभूतौ / प्रभूता¹
    prabhūtau / prabhūtā¹
    प्रभूताः / प्रभूतासः¹
    prabhūtāḥ / prabhūtāsaḥ¹
    Accusative प्रभूतम्
    prabhūtam
    प्रभूतौ / प्रभूता¹
    prabhūtau / prabhūtā¹
    प्रभूतान्
    prabhūtān
    Instrumental प्रभूतेन
    prabhūtena
    प्रभूताभ्याम्
    prabhūtābhyām
    प्रभूतैः / प्रभूतेभिः¹
    prabhūtaiḥ / prabhūtebhiḥ¹
    Dative प्रभूताय
    prabhūtāya
    प्रभूताभ्याम्
    prabhūtābhyām
    प्रभूतेभ्यः
    prabhūtebhyaḥ
    Ablative प्रभूतात्
    prabhūtāt
    प्रभूताभ्याम्
    prabhūtābhyām
    प्रभूतेभ्यः
    prabhūtebhyaḥ
    Genitive प्रभूतस्य
    prabhūtasya
    प्रभूतयोः
    prabhūtayoḥ
    प्रभूतानाम्
    prabhūtānām
    Locative प्रभूते
    prabhūte
    प्रभूतयोः
    prabhūtayoḥ
    प्रभूतेषु
    prabhūteṣu
    Notes
    • ¹Vedic

    Noun

    [edit]

    प्रभूत (prabhūta) stemn

    1. (philosophy) a great or primary element

    Declension

    [edit]
    Neuter a-stem declension of प्रभूत (prabhūta)
    Singular Dual Plural
    Nominative प्रभूतम्
    prabhūtam
    प्रभूते
    prabhūte
    प्रभूतानि / प्रभूता¹
    prabhūtāni / prabhūtā¹
    Vocative प्रभूत
    prabhūta
    प्रभूते
    prabhūte
    प्रभूतानि / प्रभूता¹
    prabhūtāni / prabhūtā¹
    Accusative प्रभूतम्
    prabhūtam
    प्रभूते
    prabhūte
    प्रभूतानि / प्रभूता¹
    prabhūtāni / prabhūtā¹
    Instrumental प्रभूतेन
    prabhūtena
    प्रभूताभ्याम्
    prabhūtābhyām
    प्रभूतैः / प्रभूतेभिः¹
    prabhūtaiḥ / prabhūtebhiḥ¹
    Dative प्रभूताय
    prabhūtāya
    प्रभूताभ्याम्
    prabhūtābhyām
    प्रभूतेभ्यः
    prabhūtebhyaḥ
    Ablative प्रभूतात्
    prabhūtāt
    प्रभूताभ्याम्
    prabhūtābhyām
    प्रभूतेभ्यः
    prabhūtebhyaḥ
    Genitive प्रभूतस्य
    prabhūtasya
    प्रभूतयोः
    prabhūtayoḥ
    प्रभूतानाम्
    prabhūtānām
    Locative प्रभूते
    prabhūte
    प्रभूतयोः
    prabhūtayoḥ
    प्रभूतेषु
    prabhūteṣu
    Notes
    • ¹Vedic

    References

    [edit]