सन्धि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

सन्धि f

  1. Devanagari script form of sandhi (“junction”)
    • c. 500 AD, Kaccāyana, Pālivyākaraṇaṃ [Pali Grammar]‎[1], page 7; republished as Satish Chandra Acharyya Vidyabhusana, editor, Kaccayana's Pali Grammar (edited in Devanagari character and translated into English), Calcutta, Bengal: Mahabodhi Society, 1901:
      तत्थ सन्धिं कत्तुकामो पुब्बब्यञ्जनं अधोठितं अस्सरं कत्या सरञ्च उपरि कत्‍वा सरेन वियोजये।
      Tattha sandhiṃ kattukāmo pubbavyañjanaṃ adhoṭhitaṃ assaraṃ katyā sarañca upari katvā sarena viyojaye.
      One wishing to perform sandhi should make the preceding consonant vowelless and placed before and should make the vowel follow and unlink the vowel there.

Declension[edit]

Sanskrit[edit]

Etymology[edit]

See संधि (saṃdhi).

Noun[edit]

सन्धि (sandhí) stemm

  1. joining, union

Declension[edit]

Masculine i-stem declension of सन्धि (sandhi)
Singular Dual Plural
Nominative सन्धिः
sandhiḥ
सन्धी
sandhī
सन्धयः
sandhayaḥ
Vocative सन्धे
sandhe
सन्धी
sandhī
सन्धयः
sandhayaḥ
Accusative सन्धिम्
sandhim
सन्धी
sandhī
सन्धीन्
sandhīn
Instrumental सन्धिना / सन्ध्या¹
sandhinā / sandhyā¹
सन्धिभ्याम्
sandhibhyām
सन्धिभिः
sandhibhiḥ
Dative सन्धये
sandhaye
सन्धिभ्याम्
sandhibhyām
सन्धिभ्यः
sandhibhyaḥ
Ablative सन्धेः
sandheḥ
सन्धिभ्याम्
sandhibhyām
सन्धिभ्यः
sandhibhyaḥ
Genitive सन्धेः
sandheḥ
सन्ध्योः
sandhyoḥ
सन्धीनाम्
sandhīnām
Locative सन्धौ / सन्धा¹
sandhau / sandhā¹
सन्ध्योः
sandhyoḥ
सन्धिषु
sandhiṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: sandhi