अनीश

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Classical Sanskrit अनीश (anīśa).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.niːʃ/, [ɐ.niːʃ]

Proper noun[edit]

अनीश (anīśm (feminine अनीशा, Urdu spelling انیش)

  1. a male given name, Aneesh or Anish, from Sanskrit

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अन्- (an-, negative) +‎ ईश (īśá, possessing; master/controller/lord [of]; God). Possibly coined after Atharvavedic अनीश्वर (ánīśvara).

Pronunciation[edit]

Adjective[edit]

अनीश (anīśa) stem (Classical Sanskrit)

  1. "[having] no lord/master/controller" paramount, supreme, uncontrolled
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 10.20:
      सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः । सर्वप्रभुर्अनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥
      sarvajñastvamavijñātaḥ sarvayonistvamātmabhūḥ. sarvaprabhuranīśastvamekastvaṃ sarvarūpabhāk.
      You are omniscient; you are unknown; you are the source of all, you are self-born. You are the lord of all, you are paramount; you are unique; you are the assumer of all forms.
  2. "not possessing [anything]" helpless, powerless, unable, incompetent, incapable
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.37.61:
      यदहं गात्रसंस्पर्शं रावणस्य बलाद्गता । अनीशा किं करिष्यामि विनाथा विवशा सती ॥
      yadahaṃ gātrasaṃsparśaṃ rāvaṇasya balādgatā. anīśā kiṃ kariṣyāmi vināthā vivaśā satī.
      That I went forcibly, touching Rāvaṇa's body. What will I, a helpless, unprotected, powerless Satī [faithful wife], do?
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.84.69:
      नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे । मनः क्षिप्तं पुनर्हर्तुम्अनीशा मथुरां ययुः ॥
      nando gopāśca gopyaśca govindacaraṇāmbuje. manaḥ kṣiptaṃ punarhartumanīśā mathurāṃ yayuḥ.
      Unable to withdraw their minds from Lord Krishna’s lotus feet, where they had surrendered them, Nanda and the cowherd men and women returned to Mathurā.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 12.8.28:
      विससर्ज तदा बाणं मत्वा तं स्वजितं स्मरः । सर्वं तत्राभवन्मोघम्अनीशस्य यथोद्यमः ॥
      visasarja tadā bāṇaṃ matvā taṃ svajitaṃ smaraḥ. sarvaṃ tatrābhavanmoghamanīśasya yathodyamaḥ.
      Then, Kamadeva shot the love-arrow, thinking he had conquered him (Markandeya). All this was fruitless, like an incompetent's endeavour.
  3. "not [one's own] master" dependent, not independent
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 6.12.12.1:
      अविद्वानेवमात्मानं मन्यतेऽनीशम्ईश्वरम् ।
      avidvānevamātmānaṃ manyateʼnīśamīśvaram.
      An ignorant [person] only considers himself, who is dependent, as supreme.

Declension[edit]

Masculine a-stem declension of अनीश (anīśa)
Singular Dual Plural
Nominative अनीशः
anīśaḥ
अनीशौ
anīśau
अनीशाः
anīśāḥ
Vocative अनीश
anīśa
अनीशौ
anīśau
अनीशाः
anīśāḥ
Accusative अनीशम्
anīśam
अनीशौ
anīśau
अनीशान्
anīśān
Instrumental अनीशेन
anīśena
अनीशाभ्याम्
anīśābhyām
अनीशैः
anīśaiḥ
Dative अनीशाय
anīśāya
अनीशाभ्याम्
anīśābhyām
अनीशेभ्यः
anīśebhyaḥ
Ablative अनीशात्
anīśāt
अनीशाभ्याम्
anīśābhyām
अनीशेभ्यः
anīśebhyaḥ
Genitive अनीशस्य
anīśasya
अनीशयोः
anīśayoḥ
अनीशानाम्
anīśānām
Locative अनीशे
anīśe
अनीशयोः
anīśayoḥ
अनीशेषु
anīśeṣu
Feminine ā-stem declension of अनीशा (anīśā)
Singular Dual Plural
Nominative अनीशा
anīśā
अनीशे
anīśe
अनीशाः
anīśāḥ
Vocative अनीशे
anīśe
अनीशे
anīśe
अनीशाः
anīśāḥ
Accusative अनीशाम्
anīśām
अनीशे
anīśe
अनीशाः
anīśāḥ
Instrumental अनीशया
anīśayā
अनीशाभ्याम्
anīśābhyām
अनीशाभिः
anīśābhiḥ
Dative अनीशायै
anīśāyai
अनीशाभ्याम्
anīśābhyām
अनीशाभ्यः
anīśābhyaḥ
Ablative अनीशायाः
anīśāyāḥ
अनीशाभ्याम्
anīśābhyām
अनीशाभ्यः
anīśābhyaḥ
Genitive अनीशायाः
anīśāyāḥ
अनीशयोः
anīśayoḥ
अनीशानाम्
anīśānām
Locative अनीशायाम्
anīśāyām
अनीशयोः
anīśayoḥ
अनीशासु
anīśāsu
Neuter a-stem declension of अनीश (anīśa)
Singular Dual Plural
Nominative अनीशम्
anīśam
अनीशे
anīśe
अनीशानि
anīśāni
Vocative अनीश
anīśa
अनीशे
anīśe
अनीशानि
anīśāni
Accusative अनीशम्
anīśam
अनीशे
anīśe
अनीशानि
anīśāni
Instrumental अनीशेन
anīśena
अनीशाभ्याम्
anīśābhyām
अनीशैः
anīśaiḥ
Dative अनीशाय
anīśāya
अनीशाभ्याम्
anīśābhyām
अनीशेभ्यः
anīśebhyaḥ
Ablative अनीशात्
anīśāt
अनीशाभ्याम्
anīśābhyām
अनीशेभ्यः
anīśebhyaḥ
Genitive अनीशस्य
anīśasya
अनीशयोः
anīśayoḥ
अनीशानाम्
anīśānām
Locative अनीशे
anīśe
अनीशयोः
anīśayoḥ
अनीशेषु
anīśeṣu

Further reading[edit]