कटुक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Probably from an unattested *कृतु (kṛtu), from the root कृत् (kṛt, to cut),[1] and related to Lithuanian kartùs (bitter). Another theory considers the word as a Dravidian borrowing; compare Tamil கடு (kaṭu, cruel, harsh; bitterness). Likely related to खट्ट (khaṭṭa, sour).[2]

Pronunciation[edit]

Adjective[edit]

कटुक (kaṭuka) stem

  1. sharp, pungent, bitter
  2. fierce, impetuous, hot, bad

Declension[edit]

Masculine a-stem declension of कटुक
Nom. sg. कटुकः (kaṭukaḥ)
Gen. sg. कटुकस्य (kaṭukasya)
Singular Dual Plural
Nominative कटुकः (kaṭukaḥ) कटुकौ (kaṭukau) कटुकाः (kaṭukāḥ)
Vocative कटुक (kaṭuka) कटुकौ (kaṭukau) कटुकाः (kaṭukāḥ)
Accusative कटुकम् (kaṭukam) कटुकौ (kaṭukau) कटुकान् (kaṭukān)
Instrumental कटुकेन (kaṭukena) कटुकाभ्याम् (kaṭukābhyām) कटुकैः (kaṭukaiḥ)
Dative कटुकाय (kaṭukāya) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
Ablative कटुकात् (kaṭukāt) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
Genitive कटुकस्य (kaṭukasya) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
Locative कटुके (kaṭuke) कटुकयोः (kaṭukayoḥ) कटुकेषु (kaṭukeṣu)
Feminine ā-stem declension of कटुक
Nom. sg. कटुका (kaṭukā)
Gen. sg. कटुकायाः (kaṭukāyāḥ)
Singular Dual Plural
Nominative कटुका (kaṭukā) कटुके (kaṭuke) कटुकाः (kaṭukāḥ)
Vocative कटुके (kaṭuke) कटुके (kaṭuke) कटुकाः (kaṭukāḥ)
Accusative कटुकाम् (kaṭukām) कटुके (kaṭuke) कटुकाः (kaṭukāḥ)
Instrumental कटुकया (kaṭukayā) कटुकाभ्याम् (kaṭukābhyām) कटुकाभिः (kaṭukābhiḥ)
Dative कटुकायै (kaṭukāyai) कटुकाभ्याम् (kaṭukābhyām) कटुकाभ्यः (kaṭukābhyaḥ)
Ablative कटुकायाः (kaṭukāyāḥ) कटुकाभ्याम् (kaṭukābhyām) कटुकाभ्यः (kaṭukābhyaḥ)
Genitive कटुकायाः (kaṭukāyāḥ) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
Locative कटुकायाम् (kaṭukāyām) कटुकयोः (kaṭukayoḥ) कटुकासु (kaṭukāsu)
Neuter a-stem declension of कटुक
Nom. sg. कटुकम् (kaṭukam)
Gen. sg. कटुकस्य (kaṭukasya)
Singular Dual Plural
Nominative कटुकम् (kaṭukam) कटुके (kaṭuke) कटुकानि (kaṭukāni)
Vocative कटुक (kaṭuka) कटुके (kaṭuke) कटुकानि (kaṭukāni)
Accusative कटुकम् (kaṭukam) कटुके (kaṭuke) कटुकानि (kaṭukāni)
Instrumental कटुकेन (kaṭukena) कटुकाभ्याम् (kaṭukābhyām) कटुकैः (kaṭukaiḥ)
Dative कटुकाय (kaṭukāya) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
Ablative कटुकात् (kaṭukāt) कटुकाभ्याम् (kaṭukābhyām) कटुकेभ्यः (kaṭukebhyaḥ)
Genitive कटुकस्य (kaṭukasya) कटुकयोः (kaṭukayoḥ) कटुकानाम् (kaṭukānām)
Locative कटुके (kaṭuke) कटुकयोः (kaṭukayoḥ) कटुकेषु (kaṭukeṣu)

Noun[edit]

कटुक (kaṭuka) stemm

  1. name of several plants
  2. name of a man

Declension[edit]

Masculine a-stem declension of कटुक (kaṭuka)
Singular Dual Plural
Nominative कटुकः
kaṭukaḥ
कटुकौ / कटुका¹
kaṭukau / kaṭukā¹
कटुकाः / कटुकासः¹
kaṭukāḥ / kaṭukāsaḥ¹
Vocative कटुक
kaṭuka
कटुकौ / कटुका¹
kaṭukau / kaṭukā¹
कटुकाः / कटुकासः¹
kaṭukāḥ / kaṭukāsaḥ¹
Accusative कटुकम्
kaṭukam
कटुकौ / कटुका¹
kaṭukau / kaṭukā¹
कटुकान्
kaṭukān
Instrumental कटुकेन
kaṭukena
कटुकाभ्याम्
kaṭukābhyām
कटुकैः / कटुकेभिः¹
kaṭukaiḥ / kaṭukebhiḥ¹
Dative कटुकाय
kaṭukāya
कटुकाभ्याम्
kaṭukābhyām
कटुकेभ्यः
kaṭukebhyaḥ
Ablative कटुकात्
kaṭukāt
कटुकाभ्याम्
kaṭukābhyām
कटुकेभ्यः
kaṭukebhyaḥ
Genitive कटुकस्य
kaṭukasya
कटुकयोः
kaṭukayoḥ
कटुकानाम्
kaṭukānām
Locative कटुके
kaṭuke
कटुकयोः
kaṭukayoḥ
कटुकेषु
kaṭukeṣu
Notes
  • ¹Vedic

Noun[edit]

कटुक (kaṭuka) stemn

  1. pungency, acerbity

Declension[edit]

Neuter a-stem declension of कटुक (kaṭuka)
Singular Dual Plural
Nominative कटुकम्
kaṭukam
कटुके
kaṭuke
कटुकानि / कटुका¹
kaṭukāni / kaṭukā¹
Vocative कटुक
kaṭuka
कटुके
kaṭuke
कटुकानि / कटुका¹
kaṭukāni / kaṭukā¹
Accusative कटुकम्
kaṭukam
कटुके
kaṭuke
कटुकानि / कटुका¹
kaṭukāni / kaṭukā¹
Instrumental कटुकेन
kaṭukena
कटुकाभ्याम्
kaṭukābhyām
कटुकैः / कटुकेभिः¹
kaṭukaiḥ / kaṭukebhiḥ¹
Dative कटुकाय
kaṭukāya
कटुकाभ्याम्
kaṭukābhyām
कटुकेभ्यः
kaṭukebhyaḥ
Ablative कटुकात्
kaṭukāt
कटुकाभ्याम्
kaṭukābhyām
कटुकेभ्यः
kaṭukebhyaḥ
Genitive कटुकस्य
kaṭukasya
कटुकयोः
kaṭukayoḥ
कटुकानाम्
kaṭukānām
Locative कटुके
kaṭuke
कटुकयोः
kaṭukayoḥ
कटुकेषु
kaṭukeṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 143
  2. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 290