कर्मधारय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From कर्मन् (karman, work; duty; act; first member of a compound) +‎ धारय (dhāraya, bearing).

Pronunciation[edit]

Noun[edit]

कर्मधारय (karmadhāraya) stemm

  1. (grammar, lexicography) a karmadharaya, a tatpuruṣa compound in which the first member modifies the second; if split the two components would be in the same case

Declension[edit]

Masculine a-stem declension of कर्मधारय (karmadhāraya)
Singular Dual Plural
Nominative कर्मधारयः
karmadhārayaḥ
कर्मधारयौ / कर्मधारया¹
karmadhārayau / karmadhārayā¹
कर्मधारयाः / कर्मधारयासः¹
karmadhārayāḥ / karmadhārayāsaḥ¹
Vocative कर्मधारय
karmadhāraya
कर्मधारयौ / कर्मधारया¹
karmadhārayau / karmadhārayā¹
कर्मधारयाः / कर्मधारयासः¹
karmadhārayāḥ / karmadhārayāsaḥ¹
Accusative कर्मधारयम्
karmadhārayam
कर्मधारयौ / कर्मधारया¹
karmadhārayau / karmadhārayā¹
कर्मधारयान्
karmadhārayān
Instrumental कर्मधारयेण
karmadhārayeṇa
कर्मधारयाभ्याम्
karmadhārayābhyām
कर्मधारयैः / कर्मधारयेभिः¹
karmadhārayaiḥ / karmadhārayebhiḥ¹
Dative कर्मधारयाय
karmadhārayāya
कर्मधारयाभ्याम्
karmadhārayābhyām
कर्मधारयेभ्यः
karmadhārayebhyaḥ
Ablative कर्मधारयात्
karmadhārayāt
कर्मधारयाभ्याम्
karmadhārayābhyām
कर्मधारयेभ्यः
karmadhārayebhyaḥ
Genitive कर्मधारयस्य
karmadhārayasya
कर्मधारययोः
karmadhārayayoḥ
कर्मधारयाणाम्
karmadhārayāṇām
Locative कर्मधारये
karmadhāraye
कर्मधारययोः
karmadhārayayoḥ
कर्मधारयेषु
karmadhārayeṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]