तुण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Borrowed from Dravidian, compare Malayalam തൊണ്ട (toṇṭa), Tamil தொண்டை (toṇṭai, throat, gullet, windpipe, larynx, voice, singing voice).

Pronunciation[edit]

Noun[edit]

तुण्ड (tuṇḍa) stemn

  1. mouth, face
    Synonyms: वक्त्र (vaktra), आस्य (āsya), वदन (vadana), आनन (ānana), लपन (lapana), मुख (mukha)
  2. cheek
  3. beak
  4. snout of a hog
  5. belly
  6. trunk
  7. point of an instrument
  8. hair of a three-year-old cow

Declension[edit]

Neuter a-stem declension of तुण्ड (tuṇḍa)
Singular Dual Plural
Nominative तुण्डम्
tuṇḍam
तुण्डे
tuṇḍe
तुण्डानि / तुण्डा¹
tuṇḍāni / tuṇḍā¹
Vocative तुण्ड
tuṇḍa
तुण्डे
tuṇḍe
तुण्डानि / तुण्डा¹
tuṇḍāni / tuṇḍā¹
Accusative तुण्डम्
tuṇḍam
तुण्डे
tuṇḍe
तुण्डानि / तुण्डा¹
tuṇḍāni / tuṇḍā¹
Instrumental तुण्डेन
tuṇḍena
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डैः / तुण्डेभिः¹
tuṇḍaiḥ / tuṇḍebhiḥ¹
Dative तुण्डाय
tuṇḍāya
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Ablative तुण्डात्
tuṇḍāt
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Genitive तुण्डस्य
tuṇḍasya
तुण्डयोः
tuṇḍayoḥ
तुण्डानाम्
tuṇḍānām
Locative तुण्डे
tuṇḍe
तुण्डयोः
tuṇḍayoḥ
तुण्डेषु
tuṇḍeṣu
Notes
  • ¹Vedic

Noun[edit]

तुण्ड (tuṇḍa) stemm

  1. white gourd (Benincasa hispida)
  2. melon (Cucumis melo subsp. melo)

Declension[edit]

Masculine a-stem declension of तुण्ड (tuṇḍa)
Singular Dual Plural
Nominative तुण्डः
tuṇḍaḥ
तुण्डौ / तुण्डा¹
tuṇḍau / tuṇḍā¹
तुण्डाः / तुण्डासः¹
tuṇḍāḥ / tuṇḍāsaḥ¹
Vocative तुण्ड
tuṇḍa
तुण्डौ / तुण्डा¹
tuṇḍau / tuṇḍā¹
तुण्डाः / तुण्डासः¹
tuṇḍāḥ / tuṇḍāsaḥ¹
Accusative तुण्डम्
tuṇḍam
तुण्डौ / तुण्डा¹
tuṇḍau / tuṇḍā¹
तुण्डान्
tuṇḍān
Instrumental तुण्डेन
tuṇḍena
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डैः / तुण्डेभिः¹
tuṇḍaiḥ / tuṇḍebhiḥ¹
Dative तुण्डाय
tuṇḍāya
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Ablative तुण्डात्
tuṇḍāt
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Genitive तुण्डस्य
tuṇḍasya
तुण्डयोः
tuṇḍayoḥ
तुण्डानाम्
tuṇḍānām
Locative तुण्डे
tuṇḍe
तुण्डयोः
tuṇḍayoḥ
तुण्डेषु
tuṇḍeṣu
Notes
  • ¹Vedic

References[edit]

  • Apte, Macdonell (2022) “तुण्ड”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]