धार्मिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit धार्मिक (dhārmika).

Pronunciation

[edit]
  • (Delhi) IPA(key): /d̪ʱɑːɾ.mɪk/, [d̪ʱäːɾ.mɪk]

Adjective

[edit]

धार्मिक (dhārmik) (indeclinable, Urdu spelling دھارْمِک)

  1. religious
  2. sacred, divine
  3. devout, pious

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit धार्मिक (dhārmika)

Pronunciation

[edit]
  • IPA(key): /d̪ʱaɾ.mik/, [d̪ʱaɾ.miːk]

Adjective

[edit]

धार्मिक (dhārmik)

  1. religious

Derived terms

[edit]

References

[edit]
  • Berntsen, Maxine, “धार्मिक”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of धर्म (dhárma, virtue) + -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

धार्मिक (dhā́rmika) stem

  1. righteous , virtuous , pious
    • 900-1100 AD; copied later, Arlo Griffiths, Kunthea Chhom, “A problematic inscription (K.1237)”, in Udaya: Journal of Khmer Studies[1], volume 14 (PDF), Yosothor, published 2019, halshs-02168837, page 10:
      វិវធ៌យន្តិយេទេវ
      ភូមិទាសាំគ្ច*ធាម្ម៌ិកាះ
      ស្វគ្គ៌េតេសវ្វ៌ទេវេន
      បូជ្យន្តាន្និត្យសំបទះ ៕
      * Read គ្ច as ឝ្ច
      vivardhayanti ye deva
      bhūmidāsāṃś ca dhārmmikāḥ
      svargge te sarvvadevena
      pūjyantān nityasaṃpadaḥ ॥
      The pious ones who make the god's land and servants prosper, may they be honoured in heaven by all the gods and always be prosperous.
  2. resting on right , conformable to justice

Declension

[edit]
Masculine a-stem declension of धार्मिक (dhā́rmika)
Singular Dual Plural
Nominative धार्मिकः
dhā́rmikaḥ
धार्मिकौ / धार्मिका¹
dhā́rmikau / dhā́rmikā¹
धार्मिकाः / धार्मिकासः¹
dhā́rmikāḥ / dhā́rmikāsaḥ¹
Vocative धार्मिक
dhā́rmika
धार्मिकौ / धार्मिका¹
dhā́rmikau / dhā́rmikā¹
धार्मिकाः / धार्मिकासः¹
dhā́rmikāḥ / dhā́rmikāsaḥ¹
Accusative धार्मिकम्
dhā́rmikam
धार्मिकौ / धार्मिका¹
dhā́rmikau / dhā́rmikā¹
धार्मिकान्
dhā́rmikān
Instrumental धार्मिकेण
dhā́rmikeṇa
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकैः / धार्मिकेभिः¹
dhā́rmikaiḥ / dhā́rmikebhiḥ¹
Dative धार्मिकाय
dhā́rmikāya
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकेभ्यः
dhā́rmikebhyaḥ
Ablative धार्मिकात्
dhā́rmikāt
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकेभ्यः
dhā́rmikebhyaḥ
Genitive धार्मिकस्य
dhā́rmikasya
धार्मिकयोः
dhā́rmikayoḥ
धार्मिकाणाम्
dhā́rmikāṇām
Locative धार्मिके
dhā́rmike
धार्मिकयोः
dhā́rmikayoḥ
धार्मिकेषु
dhā́rmikeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धार्मिका (dhā́rmikā)
Singular Dual Plural
Nominative धार्मिका
dhā́rmikā
धार्मिके
dhā́rmike
धार्मिकाः
dhā́rmikāḥ
Vocative धार्मिके
dhā́rmike
धार्मिके
dhā́rmike
धार्मिकाः
dhā́rmikāḥ
Accusative धार्मिकाम्
dhā́rmikām
धार्मिके
dhā́rmike
धार्मिकाः
dhā́rmikāḥ
Instrumental धार्मिकया / धार्मिका¹
dhā́rmikayā / dhā́rmikā¹
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकाभिः
dhā́rmikābhiḥ
Dative धार्मिकायै
dhā́rmikāyai
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकाभ्यः
dhā́rmikābhyaḥ
Ablative धार्मिकायाः / धार्मिकायै²
dhā́rmikāyāḥ / dhā́rmikāyai²
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकाभ्यः
dhā́rmikābhyaḥ
Genitive धार्मिकायाः / धार्मिकायै²
dhā́rmikāyāḥ / dhā́rmikāyai²
धार्मिकयोः
dhā́rmikayoḥ
धार्मिकाणाम्
dhā́rmikāṇām
Locative धार्मिकायाम्
dhā́rmikāyām
धार्मिकयोः
dhā́rmikayoḥ
धार्मिकासु
dhā́rmikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धार्मिक (dhā́rmika)
Singular Dual Plural
Nominative धार्मिकम्
dhā́rmikam
धार्मिके
dhā́rmike
धार्मिकाणि / धार्मिका¹
dhā́rmikāṇi / dhā́rmikā¹
Vocative धार्मिक
dhā́rmika
धार्मिके
dhā́rmike
धार्मिकाणि / धार्मिका¹
dhā́rmikāṇi / dhā́rmikā¹
Accusative धार्मिकम्
dhā́rmikam
धार्मिके
dhā́rmike
धार्मिकाणि / धार्मिका¹
dhā́rmikāṇi / dhā́rmikā¹
Instrumental धार्मिकेण
dhā́rmikeṇa
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकैः / धार्मिकेभिः¹
dhā́rmikaiḥ / dhā́rmikebhiḥ¹
Dative धार्मिकाय
dhā́rmikāya
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकेभ्यः
dhā́rmikebhyaḥ
Ablative धार्मिकात्
dhā́rmikāt
धार्मिकाभ्याम्
dhā́rmikābhyām
धार्मिकेभ्यः
dhā́rmikebhyaḥ
Genitive धार्मिकस्य
dhā́rmikasya
धार्मिकयोः
dhā́rmikayoḥ
धार्मिकाणाम्
dhā́rmikāṇām
Locative धार्मिके
dhā́rmike
धार्मिकयोः
dhā́rmikayoḥ
धार्मिकेषु
dhā́rmikeṣu
Notes
  • ¹Vedic

References

[edit]