प्राप्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit प्राप्य (prāpya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾɑːp.jᵊ/, [pɾäːp.jᵊ]

Noun[edit]

प्राप्य (prāpyam

  1. a sum due

Declension[edit]

Adjective[edit]

प्राप्य (prāpya)

  1. obtainable
  2. due

Derived terms[edit]

Sanskrit[edit]

Etymology[edit]

From the root प्राप् (prāp, to reach, attain, obtain), a compound of प्र- (pra-, prepositional prefix) +‎ आप् (āp, to reach, obtain).

Pronunciation[edit]

Adjective[edit]

प्राप्य (prāpya) stem

  1. to be reached, attainable, acquirable, procurable
  2. fit, proper, suitable

Declension[edit]

Masculine a-stem declension of प्राप्य (prāpya)
Singular Dual Plural
Nominative प्राप्यः
prāpyaḥ
प्राप्यौ / प्राप्या¹
prāpyau / prāpyā¹
प्राप्याः / प्राप्यासः¹
prāpyāḥ / prāpyāsaḥ¹
Vocative प्राप्य
prāpya
प्राप्यौ / प्राप्या¹
prāpyau / prāpyā¹
प्राप्याः / प्राप्यासः¹
prāpyāḥ / prāpyāsaḥ¹
Accusative प्राप्यम्
prāpyam
प्राप्यौ / प्राप्या¹
prāpyau / prāpyā¹
प्राप्यान्
prāpyān
Instrumental प्राप्येण
prāpyeṇa
प्राप्याभ्याम्
prāpyābhyām
प्राप्यैः / प्राप्येभिः¹
prāpyaiḥ / prāpyebhiḥ¹
Dative प्राप्याय
prāpyāya
प्राप्याभ्याम्
prāpyābhyām
प्राप्येभ्यः
prāpyebhyaḥ
Ablative प्राप्यात्
prāpyāt
प्राप्याभ्याम्
prāpyābhyām
प्राप्येभ्यः
prāpyebhyaḥ
Genitive प्राप्यस्य
prāpyasya
प्राप्ययोः
prāpyayoḥ
प्राप्याणाम्
prāpyāṇām
Locative प्राप्ये
prāpye
प्राप्ययोः
prāpyayoḥ
प्राप्येषु
prāpyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्राप्या (prāpyā)
Singular Dual Plural
Nominative प्राप्या
prāpyā
प्राप्ये
prāpye
प्राप्याः
prāpyāḥ
Vocative प्राप्ये
prāpye
प्राप्ये
prāpye
प्राप्याः
prāpyāḥ
Accusative प्राप्याम्
prāpyām
प्राप्ये
prāpye
प्राप्याः
prāpyāḥ
Instrumental प्राप्यया / प्राप्या¹
prāpyayā / prāpyā¹
प्राप्याभ्याम्
prāpyābhyām
प्राप्याभिः
prāpyābhiḥ
Dative प्राप्यायै
prāpyāyai
प्राप्याभ्याम्
prāpyābhyām
प्राप्याभ्यः
prāpyābhyaḥ
Ablative प्राप्यायाः / प्राप्यायै²
prāpyāyāḥ / prāpyāyai²
प्राप्याभ्याम्
prāpyābhyām
प्राप्याभ्यः
prāpyābhyaḥ
Genitive प्राप्यायाः / प्राप्यायै²
prāpyāyāḥ / prāpyāyai²
प्राप्ययोः
prāpyayoḥ
प्राप्याणाम्
prāpyāṇām
Locative प्राप्यायाम्
prāpyāyām
प्राप्ययोः
prāpyayoḥ
प्राप्यासु
prāpyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्राप्य (prāpya)
Singular Dual Plural
Nominative प्राप्यम्
prāpyam
प्राप्ये
prāpye
प्राप्याणि / प्राप्या¹
prāpyāṇi / prāpyā¹
Vocative प्राप्य
prāpya
प्राप्ये
prāpye
प्राप्याणि / प्राप्या¹
prāpyāṇi / prāpyā¹
Accusative प्राप्यम्
prāpyam
प्राप्ये
prāpye
प्राप्याणि / प्राप्या¹
prāpyāṇi / prāpyā¹
Instrumental प्राप्येण
prāpyeṇa
प्राप्याभ्याम्
prāpyābhyām
प्राप्यैः / प्राप्येभिः¹
prāpyaiḥ / prāpyebhiḥ¹
Dative प्राप्याय
prāpyāya
प्राप्याभ्याम्
prāpyābhyām
प्राप्येभ्यः
prāpyebhyaḥ
Ablative प्राप्यात्
prāpyāt
प्राप्याभ्याम्
prāpyābhyām
प्राप्येभ्यः
prāpyebhyaḥ
Genitive प्राप्यस्य
prāpyasya
प्राप्ययोः
prāpyayoḥ
प्राप्याणाम्
prāpyāṇām
Locative प्राप्ये
prāpye
प्राप्ययोः
prāpyayoḥ
प्राप्येषु
prāpyeṣu
Notes
  • ¹Vedic

Derived terms[edit]