वैश्वानर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of विश्वानर (viśvā́nara).

Pronunciation

[edit]

Adjective

[edit]

वैश्वानर (vaiśvānará) stem

  1. relating or belonging to all men, omnipresent, known or worshipped everywhere, universal, general, common
  2. consisting of all men, full in number, complete
  3. relating or belonging to the gods collectively
  4. all-commanding
  5. relating or sacred to अग्नि वैश्वानर (agni vaiśvānara)
  6. composed by विश्वानर (viśvānara) or वैश्वानर (vaiśvānara)

Declension

[edit]
Masculine a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरः
vaiśvānaráḥ
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानराः / वैश्वानरासः¹
vaiśvānarā́ḥ / vaiśvānarā́saḥ¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरौ / वैश्वानरा¹
vaíśvānarau / vaíśvānarā¹
वैश्वानराः / वैश्वानरासः¹
vaíśvānarāḥ / vaíśvānarāsaḥ¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानरान्
vaiśvānarā́n
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैश्वानरा (vaiśvānarā́)
Singular Dual Plural
Nominative वैश्वानरा
vaiśvānarā́
वैश्वानरे
vaiśvānaré
वैश्वानराः
vaiśvānarā́ḥ
Vocative वैश्वानरे
vaíśvānare
वैश्वानरे
vaíśvānare
वैश्वानराः
vaíśvānarāḥ
Accusative वैश्वानराम्
vaiśvānarā́m
वैश्वानरे
vaiśvānaré
वैश्वानराः
vaiśvānarā́ḥ
Instrumental वैश्वानरया / वैश्वानरा¹
vaiśvānaráyā / vaiśvānarā́¹
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानराभिः
vaiśvānarā́bhiḥ
Dative वैश्वानरायै
vaiśvānarā́yai
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानराभ्यः
vaiśvānarā́bhyaḥ
Ablative वैश्वानरायाः / वैश्वानरायै²
vaiśvānarā́yāḥ / vaiśvānarā́yai²
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानराभ्यः
vaiśvānarā́bhyaḥ
Genitive वैश्वानरायाः / वैश्वानरायै²
vaiśvānarā́yāḥ / vaiśvānarā́yai²
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरायाम्
vaiśvānarā́yām
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरासु
vaiśvānarā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वैश्वानरी (vaiśvānarī́)
Singular Dual Plural
Nominative वैश्वानरी
vaiśvānarī́
वैश्वानर्यौ / वैश्वानरी¹
vaiśvānaryaù / vaiśvānarī́¹
वैश्वानर्यः / वैश्वानरीः¹
vaiśvānaryàḥ / vaiśvānarī́ḥ¹
Vocative वैश्वानरि
vaíśvānari
वैश्वानर्यौ / वैश्वानरी¹
vaíśvānaryau / vaíśvānarī¹
वैश्वानर्यः / वैश्वानरीः¹
vaíśvānaryaḥ / vaíśvānarīḥ¹
Accusative वैश्वानरीम्
vaiśvānarī́m
वैश्वानर्यौ / वैश्वानरी¹
vaiśvānaryaù / vaiśvānarī́¹
वैश्वानरीः
vaiśvānarī́ḥ
Instrumental वैश्वानर्या
vaiśvānaryā́
वैश्वानरीभ्याम्
vaiśvānarī́bhyām
वैश्वानरीभिः
vaiśvānarī́bhiḥ
Dative वैश्वानर्यै
vaiśvānaryaí
वैश्वानरीभ्याम्
vaiśvānarī́bhyām
वैश्वानरीभ्यः
vaiśvānarī́bhyaḥ
Ablative वैश्वानर्याः / वैश्वानर्यै²
vaiśvānaryā́ḥ / vaiśvānaryaí²
वैश्वानरीभ्याम्
vaiśvānarī́bhyām
वैश्वानरीभ्यः
vaiśvānarī́bhyaḥ
Genitive वैश्वानर्याः / वैश्वानर्यै²
vaiśvānaryā́ḥ / vaiśvānaryaí²
वैश्वानर्योः
vaiśvānaryóḥ
वैश्वानरीणाम्
vaiśvānarī́ṇām
Locative वैश्वानर्याम्
vaiśvānaryā́m
वैश्वानर्योः
vaiśvānaryóḥ
वैश्वानरीषु
vaiśvānarī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरे
vaíśvānare
वैश्वानराणि / वैश्वानरा¹
vaíśvānarāṇi / vaíśvānarā¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic

Noun

[edit]

वैश्वानर (vaiśvānará) stemm

  1. name of Agni or Fire (Agni Vaiśvānara is regarded as the author of RV x, 79, 80)
  2. a particular अग्नि (agni)
  3. the fire of digestion
  4. the sun, sunlight
  5. (Vedanta) name of the Supreme Spirit or Intellect when located in a supposed collective aggregate of gross bodies
  6. name of a daitya
  7. name of various men
  8. (in the plural) name of a family of rishis
  9. a particular sacrifice performed at the beginning of every year

Declension

[edit]
Masculine a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरः
vaiśvānaráḥ
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानराः / वैश्वानरासः¹
vaiśvānarā́ḥ / vaiśvānarā́saḥ¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरौ / वैश्वानरा¹
vaíśvānarau / vaíśvānarā¹
वैश्वानराः / वैश्वानरासः¹
vaíśvānarāḥ / vaíśvānarāsaḥ¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरौ / वैश्वानरा¹
vaiśvānaraú / vaiśvānarā́¹
वैश्वानरान्
vaiśvānarā́n
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic

Noun

[edit]

वैश्वानर (vaiśvānará) stemn

  1. men collectively, mankind
  2. name of a Saman

Declension

[edit]
Neuter a-stem declension of वैश्वानर (vaiśvānará)
Singular Dual Plural
Nominative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Vocative वैश्वानर
vaíśvānara
वैश्वानरे
vaíśvānare
वैश्वानराणि / वैश्वानरा¹
vaíśvānarāṇi / vaíśvānarā¹
Accusative वैश्वानरम्
vaiśvānarám
वैश्वानरे
vaiśvānaré
वैश्वानराणि / वैश्वानरा¹
vaiśvānarā́ṇi / vaiśvānarā́¹
Instrumental वैश्वानरेण
vaiśvānaréṇa
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरैः / वैश्वानरेभिः¹
vaiśvānaraíḥ / vaiśvānarébhiḥ¹
Dative वैश्वानराय
vaiśvānarā́ya
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Ablative वैश्वानरात्
vaiśvānarā́t
वैश्वानराभ्याम्
vaiśvānarā́bhyām
वैश्वानरेभ्यः
vaiśvānarébhyaḥ
Genitive वैश्वानरस्य
vaiśvānarásya
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानराणाम्
vaiśvānarā́ṇām
Locative वैश्वानरे
vaiśvānaré
वैश्वानरयोः
vaiśvānaráyoḥ
वैश्वानरेषु
vaiśvānaréṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • English: Vaisnavara

References

[edit]