आगच्छति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From आ- (ā-) +‎ गच्छति (gacchati).

Pronunciation

[edit]

Verb

[edit]

आगच्छति (āgacchati) third-singular indicative (class 1, type P, root आगम्)

  1. (intransitive) to come — to move from further away to nearer to.
    सा प्रतिदिनम् विद्यालयात् आगच्छतिsā pratidinam vidyālayāt āgacchati.She comes daily from the school.
    भवान् कुतः आगच्छति?bhavān kutaḥ āgacchati?Where do you come from? (Literally: From where do you come?)
  2. to return, come back
    भवन्तं दृष्टुं सः पुनः आगच्छति किल?bhavantaṃ dṛṣṭuṃ saḥ punaḥ āgacchati kila?He comes back to see you, doesn't he?
    (सः) बहिः गतवान्, इदानीं आगच्छति(saḥ) bahiḥ gatavān, idānīṃ āgacchati(He) has gone out, (he) comes back soon.
  3. to get, bring (something)
    गोविन्द, आपणं गत्वा आगच्छति वा?govinda, āpaṇaṃ gatvā āgacchati vā?Govind, having gone to the shop will you get (something)?
  4. to appear, manifest oneself
    सामान्यतः, शिरोवेदना तदा तदा आगच्छतिsāmānyataḥ, śirovedanā tadā tadā āgacchati.Generally, the headache comes now and then.
  5. to arrive at
    यानं दशवादने आगच्छतिyānaṃ daśavādane āgacchatiThe bus arrives at 10 o'clock.
  6. to reach
  7. to fall into (any state of mind)
  8. to meet (with someone)
  9. to have recourse to
  10. to attain
  11. to germinate
    तण्डुलः धान्यतः आगच्छतिtaṇḍulaḥ dhānyataḥ āgacchatiUncooked rice germinates from the grain.
    अन्नं तण्डुलतः आगच्छतिannaṃ taṇḍulataḥ āgacchatiCooked rice germinates from uncooked rice.

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: आगन्तुम् (āgántum)
Undeclinable
Infinitive आगन्तुम्
āgántum
Gerund आगत्वा
āgatvā́
Participles
Masculine/Neuter Gerundive आगम्य / आगन्तव्य / आगमनीय
āgámya / āgantavya / āgamanīya
Feminine Gerundive आगम्या / आगन्तव्या / आगमनीया
āgámyā / āgantavyā / āgamanīyā
Masculine/Neuter Past Passive Participle आगत
āgatá
Feminine Past Passive Participle आगता
āgatā́
Masculine/Neuter Past Active Participle आगतवत्
āgatávat
Feminine Past Active Participle आगतवती
āgatávatī
Present: आगच्छति (āgácchati), आगच्छते (āgácchate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आगच्छति
āgácchati
आगच्छतः
āgácchataḥ
आगच्छन्ति
āgácchanti
आगच्छते
āgácchate
आगच्छेते
āgácchete
आगच्छन्ते
āgácchante
Second आगच्छसि
āgácchasi
आगच्छथः
āgácchathaḥ
आगच्छथ
āgácchatha
आगच्छसे
āgácchase
आगच्छेथे
āgácchethe
आगच्छध्वे
āgácchadhve
First आगच्छामि
āgácchāmi
आगच्छावः
āgácchāvaḥ
आगच्छामः / आगच्छामसि¹
āgácchāmaḥ / āgácchāmasi¹
आगच्छे
āgácche
आगच्छावहे
āgácchāvahe
आगच्छामहे
āgácchāmahe
Imperative
Third आगच्छतु
āgácchatu
आगच्छताम्
āgácchatām
आगच्छन्तु
āgácchantu
आगच्छताम्
āgácchatām
आगच्छेताम्
āgácchetām
आगच्छन्ताम्
āgácchantām
Second आगच्छ
āgáccha
आगच्छतम्
āgácchatam
आगच्छत
āgácchata
आगच्छस्व
āgácchasva
आगच्छेथाम्
āgácchethām
आगच्छध्वम्
āgácchadhvam
First आगच्छानि
āgácchāni
आगच्छाव
āgácchāva
आगच्छाम
āgácchāma
आगच्छै
āgácchai
आगच्छावहै
āgácchāvahai
आगच्छामहै
āgácchāmahai
Optative/Potential
Third आगच्छेत्
āgácchet
आगच्छेताम्
āgácchetām
आगच्छेयुः
āgáccheyuḥ
आगच्छेत
āgáccheta
आगच्छेयाताम्
āgáccheyātām
आगच्छेरन्
āgáccheran
Second आगच्छेः
āgáccheḥ
आगच्छेतम्
āgácchetam
आगच्छेत
āgáccheta
आगच्छेथाः
āgácchethāḥ
आगच्छेयाथाम्
āgáccheyāthām
आगच्छेध्वम्
āgácchedhvam
First आगच्छेयम्
āgáccheyam
आगच्छेव
āgáccheva
आगच्छेम
āgácchema
आगच्छेय
āgáccheya
आगच्छेवहि
āgácchevahi
आगच्छेमहि
āgácchemahi
Subjunctive
Third आगच्छात् / आगच्छाति
āgácchāt / āgácchāti
आगच्छातः
āgácchātaḥ
आगच्छान्
āgácchān
आगच्छाते / आगच्छातै
āgácchāte / āgácchātai
आगच्छैते
āgácchaite
आगच्छन्त / आगच्छान्तै
āgácchanta / āgácchāntai
Second आगच्छाः / आगच्छासि
āgácchāḥ / āgácchāsi
आगच्छाथः
āgácchāthaḥ
आगच्छाथ
āgácchātha
आगच्छासे / आगच्छासै
āgácchāse / āgácchāsai
आगच्छैथे
āgácchaithe
आगच्छाध्वै
āgácchādhvai
First आगच्छानि
āgácchāni
आगच्छाव
āgácchāva
आगच्छाम
āgácchāma
आगच्छै
āgácchai
आगच्छावहै
āgácchāvahai
आगच्छामहै
āgácchāmahai
Participles
आगच्छत्
āgácchat
आगच्छमान
āgácchamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: आगच्छत् (ā́gacchat), आगच्छत (ā́gacchata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आगच्छत्
ā́gacchat
आगच्छताम्
ā́gacchatām
आगच्छन्
ā́gacchan
आगच्छत
ā́gacchata
आगच्छेताम्
ā́gacchetām
आगच्छन्त
ā́gacchanta
Second आगच्छः
ā́gacchaḥ
आगच्छतम्
ā́gacchatam
आगच्छत
ā́gacchata
आगच्छथाः
ā́gacchathāḥ
आगच्छेथाम्
ā́gacchethām
आगच्छध्वम्
ā́gacchadhvam
First आगच्छम्
ā́gaccham
आगच्छाव
ā́gacchāva
आगच्छाम
ā́gacchāma
आगच्छे
ā́gacche
आगच्छावहि
ā́gacchāvahi
आगच्छामहि
ā́gacchāmahi
Future: आगंस्यति (āgaṃsyáti), आगंस्यते (āgaṃsyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आगंस्यति
āgaṃsyáti
आगंस्यतः
āgaṃsyátaḥ
आगंस्यन्ति
āgaṃsyánti
आगंस्यते
āgaṃsyáte
आगंस्येते
āgaṃsyéte
आगंस्यन्ते
āgaṃsyánte
Second आगंस्यसि
āgaṃsyási
आगंस्यथः
āgaṃsyáthaḥ
आगंस्यथ
āgaṃsyátha
आगंस्यसे
āgaṃsyáse
आगंस्येथे
āgaṃsyéthe
आगंस्यध्वे
āgaṃsyádhve
First आगंस्यामि
āgaṃsyā́mi
आगंस्यावः
āgaṃsyā́vaḥ
आगंस्यामः / आगंस्यामसि¹
āgaṃsyā́maḥ / āgaṃsyā́masi¹
आगंस्ये
āgaṃsyé
आगंस्यावहे
āgaṃsyā́vahe
आगंस्यामहे
āgaṃsyā́mahe
Participles
आगंस्यत्
āgaṃsyát
आगंस्यमान
āgaṃsyámāna
Notes
  • ¹Vedic
Conditional: आगंस्यत् (ā́gaṃsyat), आगंस्यत (ā́gaṃsyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आगंस्यत्
ā́gaṃsyat
आगंस्यताम्
ā́gaṃsyatām
आगंस्यन्
ā́gaṃsyan
आगंस्यत
ā́gaṃsyata
आगंस्येताम्
ā́gaṃsyetām
आगंस्यन्त
ā́gaṃsyanta
Second आगंस्यः
ā́gaṃsyaḥ
आगंस्यतम्
ā́gaṃsyatam
आगंस्यत
ā́gaṃsyata
आगंस्यथाः
ā́gaṃsyathāḥ
आगंस्येथाम्
ā́gaṃsyethām
आगंस्यध्वम्
ā́gaṃsyadhvam
First आगंस्यम्
ā́gaṃsyam
आगंस्याव
ā́gaṃsyāva
आगंस्याम
ā́gaṃsyāma
आगंस्ये
ā́gaṃsye
आगंस्यावहि
ā́gaṃsyāvahi
आगंस्यामहि
ā́gaṃsyāmahi
Aorist: आगमत् (ā́gamat), आगंस्त (ā́gaṃsta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आगमत्
ā́gamat
आगमताम्
ā́gamatām
आगमन्
ā́gaman
आगंस्त
ā́gaṃsta
आगंसाताम्
ā́gaṃsātām
आगंसत
ā́gaṃsata
Second आगमः
ā́gamaḥ
आगमतम्
ā́gamatam
आगमत
ā́gamata
आगंस्थाः
ā́gaṃsthāḥ
आगंसाथाम्
ā́gaṃsāthām
आगन्ध्वम्
ā́gandhvam
First आगमम्
ā́gamam
आगमाव
ā́gamāva
आगमाम
ā́gamāma
आगंसि
ā́gaṃsi
आगंस्वहि
ā́gaṃsvahi
आगंस्महि
ā́gaṃsmahi
Injunctive
Third आगमत्
āgamát
आगमताम्
āgamátām
आगमन्
āgamán
आगंस्त
āgáṃsta
आगंसाताम्
āgáṃsātām
आगंसत
āgáṃsata
Second आगमः
āgamáḥ
आगमतम्
āgamátam
आगमत
āgamáta
आगंस्थाः
āgáṃsthāḥ
आगंसाथाम्
āgáṃsāthām
आगन्ध्वम्
āgándhvam
First आगमम्
āgamám
आगमाव
āgamā́va
आगमाम
āgamā́ma
आगंसि
āgáṃsi
आगंस्वहि
āgáṃsvahi
आगंस्महि
āgáṃsmahi
Subjunctive
Third आगमात् / आगमाति
āgamā́t / āgamā́ti
आगमातः
āgamā́taḥ
आगमान्
āgamā́n
आगमते / आगमातै
āgámate / āgámātai
आगमैते
āgámaite
आगमन्त
āgámanta
Second आगमाः / आगमासि
āgamā́ḥ / āgamā́si
आगमाथः
āgamā́thaḥ
आगमाथ
āgamā́tha
आगमसे / आगमासै
āgámase / āgámāsai
आगमैथे
āgámaithe
आगमध्वे / आगमाध्वै
āgámadhve / āgámādhvai
First आगमानि
āgamā́ni
आगमाव
āgamā́va
आगमाम
āgamā́ma
आगमै
āgámai
आगमावहै
āgámāvahai
आगमामहे / आगमामहै
āgámāmahe / āgámāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Benedictive/Precative: आगम्यात् (āgamyā́t) or आगम्याः (āgamyā́ḥ), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third आगम्यात् / आगम्याः¹
āgamyā́t / āgamyā́ḥ¹
आगम्यास्ताम्
āgamyā́stām
आगम्यासुः
āgamyā́suḥ
- - -
Second आगम्याः
āgamyā́ḥ
आगम्यास्तम्
āgamyā́stam
आगम्यास्त
āgamyā́sta
- - -
First आगम्यासम्
āgamyā́sam
आगम्यास्व
āgamyā́sva
आगम्यास्म
āgamyā́sma
- - -
Notes
  • ¹Vedic
Perfect: आजगाम (ājagā́ma), आजग्मे (ājagmé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आजगाम
ājagā́ma
आजग्मतुः
ājagmátuḥ
आजग्मुः
ājagmúḥ
आजग्मे
ājagmé
आजग्माते
ājagmā́te
आजग्मिरे
ājagmiré
Second आजगन्थ / आजगमिथ
ājagántha / ājagámitha
आजग्मथुः
ājagmáthuḥ
आजग्म
ājagmá
आजग्मिषे
ājagmiṣé
आजग्माथे
ājagmā́the
आजग्मिध्वे
ājagmidhvé
First आजगम / आजगाम¹
ājagáma / ājagā́ma¹
आजग्मिव
ājagmivá
आजग्मिम
ājagmimá
आजग्मे
ājagmé
आजग्मिवहे
ājagmiváhe
आजग्मिमहे
ājagmimáhe
Participles
आजगन्वांस्
ājaganvā́ṃs
आजग्मान
ājagmāná
Notes
  • ¹Later Sanskrit