कुब्ज

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit कुब्ज (kubjá), from Proto-Indo-Aryan *kubȷ́ás, from Proto-Indo-Iranian *kubȷ́ás, from Proto-Indo-European *ḱewb-. Compare Persian غوز (ğuz), Latin gibbus, Old English hype.

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /kʊbd͡ʒ/

Adjective[edit]

कुब्ज (kubj) (indeclinable, Urdu spelling کُبْج)

  1. hump-backed, crooked, deformed
    Synonym: कुबड़ा (kubṛā)

Derived terms[edit]

Related terms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *kubȷ́ás, from Proto-Indo-Iranian *kubȷ́ás, from Proto-Indo-European *ḱewb-. Compare Persian غوز (ğuz), Latin gibbus, Old English hype.

Pronunciation[edit]

Adjective[edit]

कुब्ज (kubjá) stem

  1. humpbacked

Declension[edit]

Masculine a-stem declension of कुब्ज (kubjá)
Singular Dual Plural
Nominative कुब्जः
kubjáḥ
कुब्जौ / कुब्जा¹
kubjaú / kubjā́¹
कुब्जाः / कुब्जासः¹
kubjā́ḥ / kubjā́saḥ¹
Vocative कुब्ज
kúbja
कुब्जौ / कुब्जा¹
kúbjau / kúbjā¹
कुब्जाः / कुब्जासः¹
kúbjāḥ / kúbjāsaḥ¹
Accusative कुब्जम्
kubjám
कुब्जौ / कुब्जा¹
kubjaú / kubjā́¹
कुब्जान्
kubjā́n
Instrumental कुब्जेन
kubjéna
कुब्जाभ्याम्
kubjā́bhyām
कुब्जैः / कुब्जेभिः¹
kubjaíḥ / kubjébhiḥ¹
Dative कुब्जाय
kubjā́ya
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Ablative कुब्जात्
kubjā́t
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Genitive कुब्जस्य
kubjásya
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जे
kubjé
कुब्जयोः
kubjáyoḥ
कुब्जेषु
kubjéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कुब्जा (kubjā́)
Singular Dual Plural
Nominative कुब्जा
kubjā́
कुब्जे
kubjé
कुब्जाः
kubjā́ḥ
Vocative कुब्जे
kúbje
कुब्जे
kúbje
कुब्जाः
kúbjāḥ
Accusative कुब्जाम्
kubjā́m
कुब्जे
kubjé
कुब्जाः
kubjā́ḥ
Instrumental कुब्जया / कुब्जा¹
kubjáyā / kubjā́¹
कुब्जाभ्याम्
kubjā́bhyām
कुब्जाभिः
kubjā́bhiḥ
Dative कुब्जायै
kubjā́yai
कुब्जाभ्याम्
kubjā́bhyām
कुब्जाभ्यः
kubjā́bhyaḥ
Ablative कुब्जायाः / कुब्जायै²
kubjā́yāḥ / kubjā́yai²
कुब्जाभ्याम्
kubjā́bhyām
कुब्जाभ्यः
kubjā́bhyaḥ
Genitive कुब्जायाः / कुब्जायै²
kubjā́yāḥ / kubjā́yai²
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जायाम्
kubjā́yām
कुब्जयोः
kubjáyoḥ
कुब्जासु
kubjā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कुब्ज (kubjá)
Singular Dual Plural
Nominative कुब्जम्
kubjám
कुब्जे
kubjé
कुब्जानि / कुब्जा¹
kubjā́ni / kubjā́¹
Vocative कुब्ज
kúbja
कुब्जे
kúbje
कुब्जानि / कुब्जा¹
kúbjāni / kúbjā¹
Accusative कुब्जम्
kubjám
कुब्जे
kubjé
कुब्जानि / कुब्जा¹
kubjā́ni / kubjā́¹
Instrumental कुब्जेन
kubjéna
कुब्जाभ्याम्
kubjā́bhyām
कुब्जैः / कुब्जेभिः¹
kubjaíḥ / kubjébhiḥ¹
Dative कुब्जाय
kubjā́ya
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Ablative कुब्जात्
kubjā́t
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Genitive कुब्जस्य
kubjásya
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जे
kubjé
कुब्जयोः
kubjáyoḥ
कुब्जेषु
kubjéṣu
Notes
  • ¹Vedic

Noun[edit]

कुब्ज (kubjá) stemm

  1. a kind of curved sword
  2. a fish of species Bola cuja
  3. a prickly chaff flower (Achyranthes aspera)

Declension[edit]

Masculine a-stem declension of कुब्ज (kubjá)
Singular Dual Plural
Nominative कुब्जः
kubjáḥ
कुब्जौ / कुब्जा¹
kubjaú / kubjā́¹
कुब्जाः / कुब्जासः¹
kubjā́ḥ / kubjā́saḥ¹
Vocative कुब्ज
kúbja
कुब्जौ / कुब्जा¹
kúbjau / kúbjā¹
कुब्जाः / कुब्जासः¹
kúbjāḥ / kúbjāsaḥ¹
Accusative कुब्जम्
kubjám
कुब्जौ / कुब्जा¹
kubjaú / kubjā́¹
कुब्जान्
kubjā́n
Instrumental कुब्जेन
kubjéna
कुब्जाभ्याम्
kubjā́bhyām
कुब्जैः / कुब्जेभिः¹
kubjaíḥ / kubjébhiḥ¹
Dative कुब्जाय
kubjā́ya
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Ablative कुब्जात्
kubjā́t
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Genitive कुब्जस्य
kubjásya
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जे
kubjé
कुब्जयोः
kubjáyoḥ
कुब्जेषु
kubjéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]

  • Turner, Ralph Lilley (1969–1985) “kubjá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press