यात्रा

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: यंत्र

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit यात्रा (yātrā), from the root verb या (, to go, move, walk, proceed).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /jɑːt̪.ɾɑː/, [jäːt̪.ɾäː]

Noun[edit]

यात्रा (yātrāf (Urdu spelling یاترا)

  1. journey, voyage
    हम यात्रा पर चल पड़े।ham yātrā par cal paṛe.We set out on a journey.
    यात्रा में वह हमारा पथ प्रदर्शक था।
    yātrā mẽ vah hamārā path pradarśak thā.
    He was our guide during the journey.
  2. travel
    वह बुधवार को यात्रा नहीं करता।
    vah budhvār ko yātrā nahī̃ kartā.
    He does not travel on Wednesdays.

Declension[edit]

Synonyms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root या ().

Pronunciation[edit]

Noun[edit]

यात्रा (yātrā) stemf

  1. journey, travel, march, expedition
  2. going on a pilgrimage
  3. a festive train, procession
  4. a feast, festival
  5. support of life, livelihood, maintenance
  6. intercourse

Declension[edit]

Feminine ā-stem declension of यात्रा (yātrā)
Singular Dual Plural
Nominative यात्रा
yātrā
यात्रे
yātre
यात्राः
yātrāḥ
Vocative यात्रे
yātre
यात्रे
yātre
यात्राः
yātrāḥ
Accusative यात्राम्
yātrām
यात्रे
yātre
यात्राः
yātrāḥ
Instrumental यात्रया / यात्रा¹
yātrayā / yātrā¹
यात्राभ्याम्
yātrābhyām
यात्राभिः
yātrābhiḥ
Dative यात्रायै
yātrāyai
यात्राभ्याम्
yātrābhyām
यात्राभ्यः
yātrābhyaḥ
Ablative यात्रायाः / यात्रायै²
yātrāyāḥ / yātrāyai²
यात्राभ्याम्
yātrābhyām
यात्राभ्यः
yātrābhyaḥ
Genitive यात्रायाः / यात्रायै²
yātrāyāḥ / yātrāyai²
यात्रयोः
yātrayoḥ
यात्राणाम्
yātrāṇām
Locative यात्रायाम्
yātrāyām
यात्रयोः
yātrayoḥ
यात्रासु
yātrāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]