अङ्गुष्ठ

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 17:50, 7 July 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *Hangúṣṭʰas, from Proto-Indo-Iranian *Hangúštʰas, from Proto-Indo-European *h₂eng- (joint). Cognate with Avestan 𐬀𐬧𐬔𐬎𐬱𐬙𐬀 (aṇgušta), Middle Persian ʾngwst' (angust) (whence Persian انگشت (angošt)). Also related to अङ्गुरि (aṅgúri), अङ्गुलि (aṅgúli), अङ्ग (aṅgá).

Pronunciation

Noun

अङ्गुष्ठ (aṅgúṣṭha) stemm

  1. thumb
  2. (anatomy) big toe, hallux

Declension

Masculine a-stem declension of अङ्गुष्ठ (aṅgúṣṭha)
Singular Dual Plural
Nominative अङ्गुष्ठः
aṅgúṣṭhaḥ
अङ्गुष्ठौ / अङ्गुष्ठा¹
aṅgúṣṭhau / aṅgúṣṭhā¹
अङ्गुष्ठाः / अङ्गुष्ठासः¹
aṅgúṣṭhāḥ / aṅgúṣṭhāsaḥ¹
Vocative अङ्गुष्ठ
áṅguṣṭha
अङ्गुष्ठौ / अङ्गुष्ठा¹
áṅguṣṭhau / áṅguṣṭhā¹
अङ्गुष्ठाः / अङ्गुष्ठासः¹
áṅguṣṭhāḥ / áṅguṣṭhāsaḥ¹
Accusative अङ्गुष्ठम्
aṅgúṣṭham
अङ्गुष्ठौ / अङ्गुष्ठा¹
aṅgúṣṭhau / aṅgúṣṭhā¹
अङ्गुष्ठान्
aṅgúṣṭhān
Instrumental अङ्गुष्ठेन
aṅgúṣṭhena
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठैः / अङ्गुष्ठेभिः¹
aṅgúṣṭhaiḥ / aṅgúṣṭhebhiḥ¹
Dative अङ्गुष्ठाय
aṅgúṣṭhāya
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Ablative अङ्गुष्ठात्
aṅgúṣṭhāt
अङ्गुष्ठाभ्याम्
aṅgúṣṭhābhyām
अङ्गुष्ठेभ्यः
aṅgúṣṭhebhyaḥ
Genitive अङ्गुष्ठस्य
aṅgúṣṭhasya
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठानाम्
aṅgúṣṭhānām
Locative अङ्गुष्ठे
aṅgúṣṭhe
अङ्गुष्ठयोः
aṅgúṣṭhayoḥ
अङ्गुष्ठेषु
aṅgúṣṭheṣu
Notes
  • ¹Vedic

Descendants

See also