अनाहार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit अनाहार (anāhāra); equivalent to अन्- (an-) +‎ आहार (āhār). May have also been inherited through Prakrit 𑀅𑀡𑀸𑀳𑀸𑀭 (aṇāhāra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ə.nɑː.ɦɑːɾ/, [ə.n̪äː.ɦäːɾ]

Adjective[edit]

अनाहार (anāhār) (indeclinable, Urdu spelling اناہار‎)

  1. one who abstains from food; one who fasts

Noun[edit]

अनाहार (anāhārm (Urdu spelling اناہار‎)

  1. abstinence (especially from food)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From अन्- (an-, negative suffix) +‎ आहार (āhāra, food).

Pronunciation[edit]

Adjective[edit]

अनाहार (anāhāra) root form

  1. one who abstains from food; one who fasts

Declension[edit]

Masculine a-stem declension of अनाहार (anāhāra)
Singular Dual Plural
Nominative अनाहारः
anāhāraḥ
अनाहारौ
anāhārau
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Vocative अनाहार
anāhāra
अनाहारौ
anāhārau
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Accusative अनाहारम्
anāhāram
अनाहारौ
anāhārau
अनाहारान्
anāhārān
Instrumental अनाहारेण
anāhāreṇa
अनाहाराभ्याम्
anāhārābhyām
अनाहारैः / अनाहारेभिः¹
anāhāraiḥ / anāhārebhiḥ¹
Dative अनाहाराय
anāhārāya
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Ablative अनाहारात्
anāhārāt
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Genitive अनाहारस्य
anāhārasya
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारे
anāhāre
अनाहारयोः
anāhārayoḥ
अनाहारेषु
anāhāreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अनाहारा (anāhārā)
Singular Dual Plural
Nominative अनाहारा
anāhārā
अनाहारे
anāhāre
अनाहाराः
anāhārāḥ
Vocative अनाहारे
anāhāre
अनाहारे
anāhāre
अनाहाराः
anāhārāḥ
Accusative अनाहाराम्
anāhārām
अनाहारे
anāhāre
अनाहाराः
anāhārāḥ
Instrumental अनाहारया / अनाहारा¹
anāhārayā / anāhārā¹
अनाहाराभ्याम्
anāhārābhyām
अनाहाराभिः
anāhārābhiḥ
Dative अनाहारायै
anāhārāyai
अनाहाराभ्याम्
anāhārābhyām
अनाहाराभ्यः
anāhārābhyaḥ
Ablative अनाहारायाः
anāhārāyāḥ
अनाहाराभ्याम्
anāhārābhyām
अनाहाराभ्यः
anāhārābhyaḥ
Genitive अनाहारायाः
anāhārāyāḥ
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारायाम्
anāhārāyām
अनाहारयोः
anāhārayoḥ
अनाहारासु
anāhārāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अनाहार (anāhāra)
Singular Dual Plural
Nominative अनाहारम्
anāhāram
अनाहारे
anāhāre
अनाहाराणि / अनाहारा¹
anāhārāṇi / anāhārā¹
Vocative अनाहार
anāhāra
अनाहारे
anāhāre
अनाहाराणि / अनाहारा¹
anāhārāṇi / anāhārā¹
Accusative अनाहारम्
anāhāram
अनाहारे
anāhāre
अनाहाराणि / अनाहारा¹
anāhārāṇi / anāhārā¹
Instrumental अनाहारेण
anāhāreṇa
अनाहाराभ्याम्
anāhārābhyām
अनाहारैः / अनाहारेभिः¹
anāhāraiḥ / anāhārebhiḥ¹
Dative अनाहाराय
anāhārāya
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Ablative अनाहारात्
anāhārāt
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Genitive अनाहारस्य
anāhārasya
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारे
anāhāre
अनाहारयोः
anāhārayoḥ
अनाहारेषु
anāhāreṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Pali: anāhāra
  • Hindi: अनाहार (anāhār) (learned)

Noun[edit]

अनाहार (anāhāra) root formm

  1. abstinence (especially from food)
  2. non-production

Declension[edit]

Masculine a-stem declension of अनाहार (anāhāra)
Singular Dual Plural
Nominative अनाहारः
anāhāraḥ
अनाहारौ
anāhārau
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Vocative अनाहार
anāhāra
अनाहारौ
anāhārau
अनाहाराः / अनाहारासः¹
anāhārāḥ / anāhārāsaḥ¹
Accusative अनाहारम्
anāhāram
अनाहारौ
anāhārau
अनाहारान्
anāhārān
Instrumental अनाहारेण
anāhāreṇa
अनाहाराभ्याम्
anāhārābhyām
अनाहारैः / अनाहारेभिः¹
anāhāraiḥ / anāhārebhiḥ¹
Dative अनाहाराय
anāhārāya
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Ablative अनाहारात्
anāhārāt
अनाहाराभ्याम्
anāhārābhyām
अनाहारेभ्यः
anāhārebhyaḥ
Genitive अनाहारस्य
anāhārasya
अनाहारयोः
anāhārayoḥ
अनाहाराणाम्
anāhārāṇām
Locative अनाहारे
anāhāre
अनाहारयोः
anāhārayoḥ
अनाहारेषु
anāhāreṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]