अभ्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *abʰrás (cloud), from Proto-Indo-European *n̥bʰrós. Cognate with Avestan 𐬀𐬡𐬭𐬀 (aβra), Persian ابر (abr), Latin imber and Ancient Greek ἀφρός (aphrós).

Pronunciation[edit]

Noun[edit]

अभ्र (abhrá) stemn or m

  1. cloud, thunder-cloud, rainy weather
    Synonym: मेघ (meghá)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.44.12:
      उद्अभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या।
      udabhrāṇīva stanayanniyartīndro rādhāṃsyaśvyāni gavyā.
      As Indra, thundering, impels the rain-clouds, so doth he send us store of kine and horses.
  2. sky, atmosphere
  3. (arithmetic) a cypher
  4. dust
  5. (medicine) talc, mica

Declension[edit]

Neuter a-stem declension of अभ्र (abhrá)
Singular Dual Plural
Nominative अभ्रम्
abhrám
अभ्रे
abhré
अभ्राणि / अभ्रा¹
abhrā́ṇi / abhrā́¹
Vocative अभ्र
ábhra
अभ्रे
ábhre
अभ्राणि / अभ्रा¹
ábhrāṇi / ábhrā¹
Accusative अभ्रम्
abhrám
अभ्रे
abhré
अभ्राणि / अभ्रा¹
abhrā́ṇi / abhrā́¹
Instrumental अभ्रेण
abhréṇa
अभ्राभ्याम्
abhrā́bhyām
अभ्रैः / अभ्रेभिः¹
abhraíḥ / abhrébhiḥ¹
Dative अभ्राय
abhrā́ya
अभ्राभ्याम्
abhrā́bhyām
अभ्रेभ्यः
abhrébhyaḥ
Ablative अभ्रात्
abhrā́t
अभ्राभ्याम्
abhrā́bhyām
अभ्रेभ्यः
abhrébhyaḥ
Genitive अभ्रस्य
abhrásya
अभ्रयोः
abhráyoḥ
अभ्राणाम्
abhrā́ṇām
Locative अभ्रे
abhré
अभ्रयोः
abhráyoḥ
अभ्रेषु
abhréṣu
Notes
  • ¹Vedic
Masculine a-stem declension of अभ्र (abhrá)
Singular Dual Plural
Nominative अभ्रः
abhráḥ
अभ्रौ / अभ्रा¹
abhraú / abhrā́¹
अभ्राः / अभ्रासः¹
abhrā́ḥ / abhrā́saḥ¹
Vocative अभ्र
ábhra
अभ्रौ / अभ्रा¹
ábhrau / ábhrā¹
अभ्राः / अभ्रासः¹
ábhrāḥ / ábhrāsaḥ¹
Accusative अभ्रम्
abhrám
अभ्रौ / अभ्रा¹
abhraú / abhrā́¹
अभ्रान्
abhrā́n
Instrumental अभ्रेण
abhréṇa
अभ्राभ्याम्
abhrā́bhyām
अभ्रैः / अभ्रेभिः¹
abhraíḥ / abhrébhiḥ¹
Dative अभ्राय
abhrā́ya
अभ्राभ्याम्
abhrā́bhyām
अभ्रेभ्यः
abhrébhyaḥ
Ablative अभ्रात्
abhrā́t
अभ्राभ्याम्
abhrā́bhyām
अभ्रेभ्यः
abhrébhyaḥ
Genitive अभ्रस्य
abhrásya
अभ्रयोः
abhráyoḥ
अभ्राणाम्
abhrā́ṇām
Locative अभ्रे
abhré
अभ्रयोः
abhráyoḥ
अभ्रेषु
abhréṣu
Notes
  • ¹Vedic

Descendants[edit]

Further reading[edit]