अल्पप्राण

From Wiktionary, the free dictionary
Archived revision by GianWiki (talk | contribs) as of 20:17, 25 June 2017.
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Sanskrit

Etymology

Lua error: The template Template:PIE root does not use the parameter(s):
2=h₂enh₁
Please see Module:checkparams for help with this warning.

(deprecated template usage)

अल्प (alpa, small, little) +‎ प्राण (prāṇa, breath).

Pronunciation

Noun

अल्पप्राण (alpaprāṇa) stemm

  1. slight breathing or weak aspiration
    c. 600 BCE – 400 BCE, Pāṇini

Inflection

Masculine a-stem declension of अल्पप्राण
Nom. sg. अल्पप्राणः (alpaprāṇaḥ)
Gen. sg. अल्पप्राणस्य (alpaprāṇasya)
Singular Dual Plural
Nominative अल्पप्राणः (alpaprāṇaḥ) अल्पप्राणौ (alpaprāṇau) अल्पप्राणाः (alpaprāṇāḥ)
Vocative अल्पप्राण (alpaprāṇa) अल्पप्राणौ (alpaprāṇau) अल्पप्राणाः (alpaprāṇāḥ)
Accusative अल्पप्राणम् (alpaprāṇam) अल्पप्राणौ (alpaprāṇau) अल्पप्राणान् (alpaprāṇān)
Instrumental अल्पप्राणेन (alpaprāṇena) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणैः (alpaprāṇaiḥ)
Dative अल्पप्राणाय (alpaprāṇāya) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
Ablative अल्पप्राणात् (alpaprāṇāt) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
Genitive अल्पप्राणस्य (alpaprāṇasya) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
Locative अल्पप्राणे (alpaprāṇe) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणेषु (alpaprāṇeṣu)

Adjective

अल्पप्राण (alpaprāṇa) stem

  1. (literally) having short breath
  2. not persevering
  3. soon tired
  4. (phonetics) unaspirated

Inflection

Masculine a-stem declension of अल्पप्राण
Nom. sg. अल्पप्राणः (alpaprāṇaḥ)
Gen. sg. अल्पप्राणस्य (alpaprāṇasya)
Singular Dual Plural
Nominative अल्पप्राणः (alpaprāṇaḥ) अल्पप्राणौ (alpaprāṇau) अल्पप्राणाः (alpaprāṇāḥ)
Vocative अल्पप्राण (alpaprāṇa) अल्पप्राणौ (alpaprāṇau) अल्पप्राणाः (alpaprāṇāḥ)
Accusative अल्पप्राणम् (alpaprāṇam) अल्पप्राणौ (alpaprāṇau) अल्पप्राणान् (alpaprāṇān)
Instrumental अल्पप्राणेन (alpaprāṇena) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणैः (alpaprāṇaiḥ)
Dative अल्पप्राणाय (alpaprāṇāya) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
Ablative अल्पप्राणात् (alpaprāṇāt) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
Genitive अल्पप्राणस्य (alpaprāṇasya) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
Locative अल्पप्राणे (alpaprāṇe) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणेषु (alpaprāṇeṣu)
Feminine ā-stem declension of अल्पप्राण
Nom. sg. अल्पप्राणा (alpaprāṇā)
Gen. sg. अल्पप्राणायाः (alpaprāṇāyāḥ)
Singular Dual Plural
Nominative अल्पप्राणा (alpaprāṇā) अल्पप्राणे (alpaprāṇe) अल्पप्राणाः (alpaprāṇāḥ)
Vocative अल्पप्राणे (alpaprāṇe) अल्पप्राणे (alpaprāṇe) अल्पप्राणाः (alpaprāṇāḥ)
Accusative अल्पप्राणाम् (alpaprāṇām) अल्पप्राणे (alpaprāṇe) अल्पप्राणाः (alpaprāṇāḥ)
Instrumental अल्पप्राणया (alpaprāṇayā) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणाभिः (alpaprāṇābhiḥ)
Dative अल्पप्राणायै (alpaprāṇāyai) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणाभ्यः (alpaprāṇābhyaḥ)
Ablative अल्पप्राणायाः (alpaprāṇāyāḥ) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणाभ्यः (alpaprāṇābhyaḥ)
Genitive अल्पप्राणायाः (alpaprāṇāyāḥ) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
Locative अल्पप्राणायाम् (alpaprāṇāyām) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणासु (alpaprāṇāsu)
Neuter a-stem declension of अल्पप्राण
Nom. sg. अल्पप्राणम् (alpaprāṇam)
Gen. sg. अल्पप्राणस्य (alpaprāṇasya)
Singular Dual Plural
Nominative अल्पप्राणम् (alpaprāṇam) अल्पप्राणे (alpaprāṇe) अल्पप्राणानि (alpaprāṇāni)
Vocative अल्पप्राण (alpaprāṇa) अल्पप्राणे (alpaprāṇe) अल्पप्राणानि (alpaprāṇāni)
Accusative अल्पप्राणम् (alpaprāṇam) अल्पप्राणे (alpaprāṇe) अल्पप्राणानि (alpaprāṇāni)
Instrumental अल्पप्राणेन (alpaprāṇena) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणैः (alpaprāṇaiḥ)
Dative अल्पप्राणाय (alpaprāṇāya) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
Ablative अल्पप्राणात् (alpaprāṇāt) अल्पप्राणाभ्याम् (alpaprāṇābhyām) अल्पप्राणेभ्यः (alpaprāṇebhyaḥ)
Genitive अल्पप्राणस्य (alpaprāṇasya) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणानाम् (alpaprāṇānām)
Locative अल्पप्राणे (alpaprāṇe) अल्पप्राणयोः (alpaprāṇayoḥ) अल्पप्राणेषु (alpaprāṇeṣu)

Antonyms

References