असाधारण
Appearance
Hindi
[edit]Etymology
[edit]Borrowed from Sanskrit असाधारण (asādhāraṇa).
Pronunciation
[edit]Adjective
[edit]असाधारण • (asādhāraṇ) (indeclinable)
- extraordinary, special
- uncommon, unusual
- Synonym: ग़ैर-मामूली (ġair-māmūlī)
- Antonym: साधारण (sādhāraṇ)
Sanskrit
[edit]Etymology
[edit]Compounded from अ- (a-, “not”) + साधारण (sādhāraṇa, “common”).
Pronunciation
[edit]Adjective
[edit]असाधारण • (asādhāraṇa) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | असाधारणः (asādhāraṇaḥ) | असाधारणौ (asādhāraṇau) असाधारणा¹ (asādhāraṇā¹) |
असाधारणाः (asādhāraṇāḥ) असाधारणासः¹ (asādhāraṇāsaḥ¹) |
accusative | असाधारणम् (asādhāraṇam) | असाधारणौ (asādhāraṇau) असाधारणा¹ (asādhāraṇā¹) |
असाधारणान् (asādhāraṇān) |
instrumental | असाधारणेन (asādhāraṇena) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणैः (asādhāraṇaiḥ) असाधारणेभिः¹ (asādhāraṇebhiḥ¹) |
dative | असाधारणाय (asādhāraṇāya) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
ablative | असाधारणात् (asādhāraṇāt) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
genitive | असाधारणस्य (asādhāraṇasya) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणानाम् (asādhāraṇānām) |
locative | असाधारणे (asādhāraṇe) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणेषु (asādhāraṇeṣu) |
vocative | असाधारण (asādhāraṇa) | असाधारणौ (asādhāraṇau) असाधारणा¹ (asādhāraṇā¹) |
असाधारणाः (asādhāraṇāḥ) असाधारणासः¹ (asādhāraṇāsaḥ¹) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | असाधारणा (asādhāraṇā) | असाधारणे (asādhāraṇe) | असाधारणाः (asādhāraṇāḥ) |
accusative | असाधारणाम् (asādhāraṇām) | असाधारणे (asādhāraṇe) | असाधारणाः (asādhāraṇāḥ) |
instrumental | असाधारणया (asādhāraṇayā) असाधारणा¹ (asādhāraṇā¹) |
असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणाभिः (asādhāraṇābhiḥ) |
dative | असाधारणायै (asādhāraṇāyai) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणाभ्यः (asādhāraṇābhyaḥ) |
ablative | असाधारणायाः (asādhāraṇāyāḥ) असाधारणायै² (asādhāraṇāyai²) |
असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणाभ्यः (asādhāraṇābhyaḥ) |
genitive | असाधारणायाः (asādhāraṇāyāḥ) असाधारणायै² (asādhāraṇāyai²) |
असाधारणयोः (asādhāraṇayoḥ) | असाधारणानाम् (asādhāraṇānām) |
locative | असाधारणायाम् (asādhāraṇāyām) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणासु (asādhāraṇāsu) |
vocative | असाधारणे (asādhāraṇe) | असाधारणे (asādhāraṇe) | असाधारणाः (asādhāraṇāḥ) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | असाधारणम् (asādhāraṇam) | असाधारणे (asādhāraṇe) | असाधारणानि (asādhāraṇāni) असाधारणा¹ (asādhāraṇā¹) |
accusative | असाधारणम् (asādhāraṇam) | असाधारणे (asādhāraṇe) | असाधारणानि (asādhāraṇāni) असाधारणा¹ (asādhāraṇā¹) |
instrumental | असाधारणेन (asādhāraṇena) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणैः (asādhāraṇaiḥ) असाधारणेभिः¹ (asādhāraṇebhiḥ¹) |
dative | असाधारणाय (asādhāraṇāya) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
ablative | असाधारणात् (asādhāraṇāt) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
genitive | असाधारणस्य (asādhāraṇasya) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणानाम् (asādhāraṇānām) |
locative | असाधारणे (asādhāraṇe) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणेषु (asādhāraṇeṣu) |
vocative | असाधारण (asādhāraṇa) | असाधारणे (asādhāraṇe) | असाधारणानि (asādhāraṇāni) असाधारणा¹ (asādhāraṇā¹) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “असाधारण”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 120.
Categories:
- Hindi terms borrowed from Sanskrit
- Hindi terms derived from Sanskrit
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Hindi indeclinable adjectives
- Hindi terms with usage examples
- Sanskrit terms prefixed with अ-
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives
- Sanskrit a-stem nouns