Jump to content

असाधारण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit असाधारण (asādhāraṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ə.sɑː.d̪ʱɑː.ɾəɳ/, [ɐ.säː.d̪ʱäː.ɾɐ̃ɳ]

Adjective

[edit]

असाधारण (asādhāraṇ) (indeclinable)

  1. extraordinary, special
    Synonym: विशेष (viśeṣ)
    Antonym: साधारण (sādhāraṇ)
    असाधारण सुंदरताasādhāraṇ sundartāextraordinary beauty
  2. uncommon, unusual
    Synonym: ग़ैर-मामूली (ġair-māmūlī)
    Antonym: साधारण (sādhāraṇ)

Sanskrit

[edit]

Etymology

[edit]

Compounded from अ- (a-, not) +‎ साधारण (sādhāraṇa, common).

Pronunciation

[edit]

Adjective

[edit]

असाधारण (asādhāraṇa) stem

  1. special, not common
    Synonym: विशेष (viśeṣa)
    Antonyms: सामान्य (sāmānya), साधारण (sādhāraṇa)

Declension

[edit]
Masculine a-stem declension of असाधारण
singular dual plural
nominative असाधारणः (asādhāraṇaḥ) असाधारणौ (asādhāraṇau)
असाधारणा¹ (asādhāraṇā¹)
असाधारणाः (asādhāraṇāḥ)
असाधारणासः¹ (asādhāraṇāsaḥ¹)
accusative असाधारणम् (asādhāraṇam) असाधारणौ (asādhāraṇau)
असाधारणा¹ (asādhāraṇā¹)
असाधारणान् (asādhāraṇān)
instrumental असाधारणेन (asādhāraṇena) असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणैः (asādhāraṇaiḥ)
असाधारणेभिः¹ (asādhāraṇebhiḥ¹)
dative असाधारणाय (asādhāraṇāya) असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणेभ्यः (asādhāraṇebhyaḥ)
ablative असाधारणात् (asādhāraṇāt) असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणेभ्यः (asādhāraṇebhyaḥ)
genitive असाधारणस्य (asādhāraṇasya) असाधारणयोः (asādhāraṇayoḥ) असाधारणानाम् (asādhāraṇānām)
locative असाधारणे (asādhāraṇe) असाधारणयोः (asādhāraṇayoḥ) असाधारणेषु (asādhāraṇeṣu)
vocative असाधारण (asādhāraṇa) असाधारणौ (asādhāraṇau)
असाधारणा¹ (asādhāraṇā¹)
असाधारणाः (asādhāraṇāḥ)
असाधारणासः¹ (asādhāraṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of असाधारणा
singular dual plural
nominative असाधारणा (asādhāraṇā) असाधारणे (asādhāraṇe) असाधारणाः (asādhāraṇāḥ)
accusative असाधारणाम् (asādhāraṇām) असाधारणे (asādhāraṇe) असाधारणाः (asādhāraṇāḥ)
instrumental असाधारणया (asādhāraṇayā)
असाधारणा¹ (asādhāraṇā¹)
असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणाभिः (asādhāraṇābhiḥ)
dative असाधारणायै (asādhāraṇāyai) असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणाभ्यः (asādhāraṇābhyaḥ)
ablative असाधारणायाः (asādhāraṇāyāḥ)
असाधारणायै² (asādhāraṇāyai²)
असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणाभ्यः (asādhāraṇābhyaḥ)
genitive असाधारणायाः (asādhāraṇāyāḥ)
असाधारणायै² (asādhāraṇāyai²)
असाधारणयोः (asādhāraṇayoḥ) असाधारणानाम् (asādhāraṇānām)
locative असाधारणायाम् (asādhāraṇāyām) असाधारणयोः (asādhāraṇayoḥ) असाधारणासु (asādhāraṇāsu)
vocative असाधारणे (asādhāraṇe) असाधारणे (asādhāraṇe) असाधारणाः (asādhāraṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of असाधारण
singular dual plural
nominative असाधारणम् (asādhāraṇam) असाधारणे (asādhāraṇe) असाधारणानि (asādhāraṇāni)
असाधारणा¹ (asādhāraṇā¹)
accusative असाधारणम् (asādhāraṇam) असाधारणे (asādhāraṇe) असाधारणानि (asādhāraṇāni)
असाधारणा¹ (asādhāraṇā¹)
instrumental असाधारणेन (asādhāraṇena) असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणैः (asādhāraṇaiḥ)
असाधारणेभिः¹ (asādhāraṇebhiḥ¹)
dative असाधारणाय (asādhāraṇāya) असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणेभ्यः (asādhāraṇebhyaḥ)
ablative असाधारणात् (asādhāraṇāt) असाधारणाभ्याम् (asādhāraṇābhyām) असाधारणेभ्यः (asādhāraṇebhyaḥ)
genitive असाधारणस्य (asādhāraṇasya) असाधारणयोः (asādhāraṇayoḥ) असाधारणानाम् (asādhāraṇānām)
locative असाधारणे (asādhāraṇe) असाधारणयोः (asādhāraṇayoḥ) असाधारणेषु (asādhāraṇeṣu)
vocative असाधारण (asādhāraṇa) असाधारणे (asādhāraṇe) असाधारणानि (asādhāraṇāni)
असाधारणा¹ (asādhāraṇā¹)
  • ¹Vedic

References

[edit]