अस्मद्

From Wiktionary, the free dictionary
Archived revision by 24.45.24.241 (talk) as of 19:06, 13 July 2019.
Jump to navigation Jump to search

Sanskrit

Pronoun

अस्मद् (asmad)

  1. I (first-person singular personal pronoun)

Declension

Inflection of अहम् (aham) एकवचन (ekavacana):
singular
द्विवचन (dvivacana):
dual
बहु वचन (bahu vacana):
plural
(1): nominative अहम् (aham) आवाम् (āvām) वयम् (vayam)
(2): accusative माम् (mām), मा () आवम् (āvam), नौ (nau) अस्मान् (asmān), नः (naḥ)
(3): instrumental मया (mayā) आवभ्याम् (āvabhyām) अस्माभिः (asmābhiḥ)
(4): dative मह्यम् (mahyam), मे (me) आवाभ्याम् (āvābhyām), नौ (nau) अस्मभ्यम् (asmabhyam), नः (naḥ)
(5): ablative मत् (mat) आवाभ्याम् (āvābhyām) अस्मत् (asmat)
(6): genitive मम (mama), मे (me) आवयोः (āvayoḥ), नौ (nau) अस्माकम् (asmākam), नः (naḥ)
(7): locative मयि (mayi) आवयोः (āvayoḥ) अस्मासु (asmāsu)

This entry needs an inflection-table template.