आम्र

From Wiktionary, the free dictionary
Archived revision by Fay Freak (talk | contribs) as of 22:23, 11 April 2019.
Jump to navigation Jump to search

Sanskrit

Alternative scripts

Pronunciation

Noun

आम्र (āmrá) stemm

  1. mango (tree)
  2. mango (fruit)

Declension

Masculine a-stem declension of आम्र (āmrá)
Singular Dual Plural
Nominative आम्रः
āmráḥ
आम्रौ / आम्रा¹
āmraú / āmrā́¹
आम्राः / आम्रासः¹
āmrā́ḥ / āmrā́saḥ¹
Vocative आम्र
ā́mra
आम्रौ / आम्रा¹
ā́mrau / ā́mrā¹
आम्राः / आम्रासः¹
ā́mrāḥ / ā́mrāsaḥ¹
Accusative आम्रम्
āmrám
आम्रौ / आम्रा¹
āmraú / āmrā́¹
आम्रान्
āmrā́n
Instrumental आम्रेण
āmréṇa
आम्राभ्याम्
āmrā́bhyām
आम्रैः / आम्रेभिः¹
āmraíḥ / āmrébhiḥ¹
Dative आम्राय
āmrā́ya
आम्राभ्याम्
āmrā́bhyām
आम्रेभ्यः
āmrébhyaḥ
Ablative आम्रात्
āmrā́t
आम्राभ्याम्
āmrā́bhyām
आम्रेभ्यः
āmrébhyaḥ
Genitive आम्रस्य
āmrásya
आम्रयोः
āmráyoḥ
आम्राणाम्
āmrā́ṇām
Locative आम्रे
āmré
आम्रयोः
āmráyoḥ
आम्रेषु
āmréṣu
Notes
  • ¹Vedic

Descendants

References