इन्द्रिय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

इन्द्रिय n

  1. Devanagari script form of indriya (“faculty”)

Declension[edit]

Sanskrit[edit]

A user suggests that this Sanskrit entry be cleaned up, giving the reason: “What happened with sense #7?”.
Please see the discussion on Requests for cleanup(+) for more information and remove this template after the problem has been dealt with.

Alternative forms[edit]

Etymology[edit]

Most likely from BMAC language roots

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Noun[edit]

इन्द्रिय (indriyá) stemn

  1. power, force, the quality which belongs especially to the mighty इन्द्र (indra)
  2. exhibition of power, powerful act
  3. bodily power, power of the senses
  4. virile power AV. VS. ṠBr.
  5. semen virile VS. KātyṠr. MBh. &c.
  6. faculty of sense, sense, organ of sense AV. Suṡr. Mn. Ragh. Kir. &c.
  7. the number five as symbolical of the five senses. (In addition to the five organs of perception, बुद्धीन्द्रियाणि or ज्ञानेन्द्रियाणि, i.e. eye, ear, nose, tongue, and skin, the Hindus enumerate five organs of action, कर्मेन्द्रियाणि i.e. larynx, hand, foot, anus, and parts of generation ; between these ten organs and the soul or आत्मन् stands मनस् or mind, considered as an eleventh organ ; in the वेदान्त, मनस्, बुद्धि, अहंकार, and चित्त form the four inner or internal organs, अन्तर्-इन्द्रियाणि, so that according to this reckoning the organs are fourteen in number, each being presided over by its own ruler or नियन्तृ ; thus, the eye by the Sun, the ear by the Quarters of the world, the nose by the two अश्विन्s, the tongue by प्रचेतस्, the skin by the Wind, the voice by Fire, the hand by इन्द्र, the foot by विष्णु, the anus by मित्र, the parts of generation by प्रजापति, manas by the Moon, बुद्धि by ब्रह्मन्, अहंकार by शिव, citta by विष्णु as अच्युत ; in the न्याय philosophy each organ is connected with its own peculiar element, the nose with the Earth, the tongue with Water, the eye with Light or Fire, the skin with Air, the ear with Ether ; the जैनs divide the whole creation into five sections, according to the number of organs attributed to each being.)

Declension[edit]

Neuter a-stem declension of इन्द्रिय (indriyá)
Singular Dual Plural
Nominative इन्द्रियम्
indriyám
इन्द्रिये
indriyé
इन्द्रियाणि / इन्द्रिया¹
indriyā́ṇi / indriyā́¹
Vocative इन्द्रिय
índriya
इन्द्रिये
índriye
इन्द्रियाणि / इन्द्रिया¹
índriyāṇi / índriyā¹
Accusative इन्द्रियम्
indriyám
इन्द्रिये
indriyé
इन्द्रियाणि / इन्द्रिया¹
indriyā́ṇi / indriyā́¹
Instrumental इन्द्रियेण
indriyéṇa
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियैः / इन्द्रियेभिः¹
indriyaíḥ / indriyébhiḥ¹
Dative इन्द्रियाय
indriyā́ya
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Ablative इन्द्रियात्
indriyā́t
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Genitive इन्द्रियस्य
indriyásya
इन्द्रिययोः
indriyáyoḥ
इन्द्रियाणाम्
indriyā́ṇām
Locative इन्द्रिये
indriyé
इन्द्रिययोः
indriyáyoḥ
इन्द्रियेषु
indriyéṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

इन्द्रिय (indriyá) stemm

  1. a member of Indra’s retinue (?)

Declension[edit]

Masculine a-stem declension of इन्द्रिय (indriyá)
Singular Dual Plural
Nominative इन्द्रियः
indriyáḥ
इन्द्रियौ / इन्द्रिया¹
indriyaú / indriyā́¹
इन्द्रियाः / इन्द्रियासः¹
indriyā́ḥ / indriyā́saḥ¹
Vocative इन्द्रिय
índriya
इन्द्रियौ / इन्द्रिया¹
índriyau / índriyā¹
इन्द्रियाः / इन्द्रियासः¹
índriyāḥ / índriyāsaḥ¹
Accusative इन्द्रियम्
indriyám
इन्द्रियौ / इन्द्रिया¹
indriyaú / indriyā́¹
इन्द्रियान्
indriyā́n
Instrumental इन्द्रियेण
indriyéṇa
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियैः / इन्द्रियेभिः¹
indriyaíḥ / indriyébhiḥ¹
Dative इन्द्रियाय
indriyā́ya
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Ablative इन्द्रियात्
indriyā́t
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Genitive इन्द्रियस्य
indriyásya
इन्द्रिययोः
indriyáyoḥ
इन्द्रियाणाम्
indriyā́ṇām
Locative इन्द्रिये
indriyé
इन्द्रिययोः
indriyáyoḥ
इन्द्रियेषु
indriyéṣu
Notes
  • ¹Vedic

Adjective[edit]

इन्द्रिय (indriyá) stem

  1. Pertaining to or derived from Indra

Declension[edit]

Masculine a-stem declension of इन्द्रिय (indriyá)
Singular Dual Plural
Nominative इन्द्रियः
indriyáḥ
इन्द्रियौ / इन्द्रिया¹
indriyaú / indriyā́¹
इन्द्रियाः / इन्द्रियासः¹
indriyā́ḥ / indriyā́saḥ¹
Vocative इन्द्रिय
índriya
इन्द्रियौ / इन्द्रिया¹
índriyau / índriyā¹
इन्द्रियाः / इन्द्रियासः¹
índriyāḥ / índriyāsaḥ¹
Accusative इन्द्रियम्
indriyám
इन्द्रियौ / इन्द्रिया¹
indriyaú / indriyā́¹
इन्द्रियान्
indriyā́n
Instrumental इन्द्रियेण
indriyéṇa
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियैः / इन्द्रियेभिः¹
indriyaíḥ / indriyébhiḥ¹
Dative इन्द्रियाय
indriyā́ya
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Ablative इन्द्रियात्
indriyā́t
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Genitive इन्द्रियस्य
indriyásya
इन्द्रिययोः
indriyáyoḥ
इन्द्रियाणाम्
indriyā́ṇām
Locative इन्द्रिये
indriyé
इन्द्रिययोः
indriyáyoḥ
इन्द्रियेषु
indriyéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इन्द्रिया (indriyā́)
Singular Dual Plural
Nominative इन्द्रिया
indriyā́
इन्द्रिये
indriyé
इन्द्रियाः
indriyā́ḥ
Vocative इन्द्रिये
índriye
इन्द्रिये
índriye
इन्द्रियाः
índriyāḥ
Accusative इन्द्रियाम्
indriyā́m
इन्द्रिये
indriyé
इन्द्रियाः
indriyā́ḥ
Instrumental इन्द्रियया / इन्द्रिया¹
indriyáyā / indriyā́¹
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियाभिः
indriyā́bhiḥ
Dative इन्द्रियायै
indriyā́yai
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियाभ्यः
indriyā́bhyaḥ
Ablative इन्द्रियायाः / इन्द्रियायै²
indriyā́yāḥ / indriyā́yai²
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियाभ्यः
indriyā́bhyaḥ
Genitive इन्द्रियायाः / इन्द्रियायै²
indriyā́yāḥ / indriyā́yai²
इन्द्रिययोः
indriyáyoḥ
इन्द्रियाणाम्
indriyā́ṇām
Locative इन्द्रियायाम्
indriyā́yām
इन्द्रिययोः
indriyáyoḥ
इन्द्रियासु
indriyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इन्द्रिय (indriyá)
Singular Dual Plural
Nominative इन्द्रियम्
indriyám
इन्द्रिये
indriyé
इन्द्रियाणि / इन्द्रिया¹
indriyā́ṇi / indriyā́¹
Vocative इन्द्रिय
índriya
इन्द्रिये
índriye
इन्द्रियाणि / इन्द्रिया¹
índriyāṇi / índriyā¹
Accusative इन्द्रियम्
indriyám
इन्द्रिये
indriyé
इन्द्रियाणि / इन्द्रिया¹
indriyā́ṇi / indriyā́¹
Instrumental इन्द्रियेण
indriyéṇa
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियैः / इन्द्रियेभिः¹
indriyaíḥ / indriyébhiḥ¹
Dative इन्द्रियाय
indriyā́ya
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Ablative इन्द्रियात्
indriyā́t
इन्द्रियाभ्याम्
indriyā́bhyām
इन्द्रियेभ्यः
indriyébhyaḥ
Genitive इन्द्रियस्य
indriyásya
इन्द्रिययोः
indriyáyoḥ
इन्द्रियाणाम्
indriyā́ṇām
Locative इन्द्रिये
indriyé
इन्द्रिययोः
indriyáyoḥ
इन्द्रियेषु
indriyéṣu
Notes
  • ¹Vedic