उच्च

From Wiktionary, the free dictionary
Archived revision by Lo Ximiendo (talk | contribs) as of 09:02, 12 May 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit उच्च (ucca).

Doublet of ऊँचा (ū̃cā), a tadbhava.

Adjective

उच्च (ucc) (comparative उच्चतर, superlative उच्चतम)

  1. high, lofty
    (deprecated template usage)
    तुम्हारे विचार बहुत उच्च है।
    tumhāre vicār bahut ucc hai.
    You have lofty ideas.
  2. loud

Synonyms


Marathi

Etymology

Borrowed from Sanskrit उच्च (ucca).

Adjective

उच्च (ucca)

  1. high, tall, lofty

References

  • Berntsen, Maxine, “उच्च”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “उच्च”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Pali

Alternative forms

Adjective

उच्च

  1. Devanagari script form of ucca

Sanskrit

Alternative forms

Adjective

उच्च (ucca)

  1. high, elevated
  2. tall (MBh., Kum., Śiś., Kathās., etc.)
  3. deep (Caurap.)
  4. loud (Bhartṛ., VarBṛS.)
  5. pronounced with udātta accent (RPrāt., VPrāt., etc.)
  6. intense, violent (R.)

Declension

Masculine a-stem declension of उच्च
Nom. sg. उच्चः (uccaḥ)
Gen. sg. उच्चस्य (uccasya)
Singular Dual Plural
Nominative उच्चः (uccaḥ) उच्चौ (uccau) उच्चाः (uccāḥ)
Vocative उच्च (ucca) उच्चौ (uccau) उच्चाः (uccāḥ)
Accusative उच्चम् (uccam) उच्चौ (uccau) उच्चान् (uccān)
Instrumental उच्चेन (uccena) उच्चाभ्याम् (uccābhyām) उच्चैः (uccaiḥ)
Dative उच्चाय (uccāya) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Ablative उच्चात् (uccāt) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Genitive उच्चस्य (uccasya) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चे (ucce) उच्चयोः (uccayoḥ) उच्चेषु (ucceṣu)
Feminine ā-stem declension of उच्च
Nom. sg. उच्चा (uccā)
Gen. sg. उच्चायाः (uccāyāḥ)
Singular Dual Plural
Nominative उच्चा (uccā) उच्चे (ucce) उच्चाः (uccāḥ)
Vocative उच्चे (ucce) उच्चे (ucce) उच्चाः (uccāḥ)
Accusative उच्चाम् (uccām) उच्चे (ucce) उच्चाः (uccāḥ)
Instrumental उच्चया (uccayā) उच्चाभ्याम् (uccābhyām) उच्चाभिः (uccābhiḥ)
Dative उच्चायै (uccāyai) उच्चाभ्याम् (uccābhyām) उच्चाभ्यः (uccābhyaḥ)
Ablative उच्चायाः (uccāyāḥ) उच्चाभ्याम् (uccābhyām) उच्चाभ्यः (uccābhyaḥ)
Genitive उच्चायाः (uccāyāḥ) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चायाम् (uccāyām) उच्चयोः (uccayoḥ) उच्चासु (uccāsu)
Neuter a-stem declension of उच्च
Nom. sg. उच्चम् (uccam)
Gen. sg. उच्चस्य (uccasya)
Singular Dual Plural
Nominative उच्चम् (uccam) उच्चे (ucce) उच्चानि (uccāni)
Vocative उच्च (ucca) उच्चे (ucce) उच्चानि (uccāni)
Accusative उच्चम् (uccam) उच्चे (ucce) उच्चानि (uccāni)
Instrumental उच्चेन (uccena) उच्चाभ्याम् (uccābhyām) उच्चैः (uccaiḥ)
Dative उच्चाय (uccāya) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Ablative उच्चात् (uccāt) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Genitive उच्चस्य (uccasya) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चे (ucce) उच्चयोः (uccayoḥ) उच्चेषु (ucceṣu)

Noun

उच्च (ucca) stemm

  1. height (MBh.)
  2. apex of a planet's orbit (R., etc.)

Declension

Masculine a-stem declension of उच्च
Nom. sg. उच्चः (uccaḥ)
Gen. sg. उच्चस्य (uccasya)
Singular Dual Plural
Nominative उच्चः (uccaḥ) उच्चौ (uccau) उच्चाः (uccāḥ)
Vocative उच्च (ucca) उच्चौ (uccau) उच्चाः (uccāḥ)
Accusative उच्चम् (uccam) उच्चौ (uccau) उच्चान् (uccān)
Instrumental उच्चेन (uccena) उच्चाभ्याम् (uccābhyām) उच्चैः (uccaiḥ)
Dative उच्चाय (uccāya) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Ablative उच्चात् (uccāt) उच्चाभ्याम् (uccābhyām) उच्चेभ्यः (uccebhyaḥ)
Genitive उच्चस्य (uccasya) उच्चयोः (uccayoḥ) उच्चानाम् (uccānām)
Locative उच्चे (ucce) उच्चयोः (uccayoḥ) उच्चेषु (ucceṣu)

References