Jump to content

उच्च

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit उच्च (ucca). Doublet of ऊँचा (ū̃cā), a tadbhava.

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʊt̪t͡ʃ/, [ʊ(t̚)t͡ʃ]

Adjective

[edit]

उच्च (ucc) (indeclinable, comparative उच्चतर, superlative उच्चतम)

  1. high, lofty
    तुम्हारे विचार बहुत उच्च है।
    tumhāre vicār bahut ucc hai.
    You have lofty ideas.
  2. loud

Synonyms

[edit]

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit उच्च (ucca).

Adjective

[edit]

उच्च (ucca)

  1. high, tall, lofty

References

[edit]
  • Berntsen, Maxine (1982–1983) “उच्च”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Molesworth, James Thomas (1857) “उच्च”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

उच्च

  1. Devanagari script form of ucca

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उच्चा (uccā́); ultimately from Proto-Indo-European *úds-kʷeh₁.

Pronunciation

[edit]

Adjective

[edit]

उच्च (uccá) stem

  1. high, elevated
  2. tall
  3. deep (Caurap.)
  4. loud (Bhartṛ., VarBṛS.)
  5. intense, violent

Declension

[edit]
Masculine a-stem declension of उच्च
singular dual plural
nominative उच्चः (uccáḥ) उच्चौ (uccaú)
उच्चा¹ (uccā́¹)
उच्चाः (uccā́ḥ)
उच्चासः¹ (uccā́saḥ¹)
accusative उच्चम् (uccám) उच्चौ (uccaú)
उच्चा¹ (uccā́¹)
उच्चान् (uccā́n)
instrumental उच्चेन (uccéna) उच्चाभ्याम् (uccā́bhyām) उच्चैः (uccaíḥ)
उच्चेभिः¹ (uccébhiḥ¹)
dative उच्चाय (uccā́ya) उच्चाभ्याम् (uccā́bhyām) उच्चेभ्यः (uccébhyaḥ)
ablative उच्चात् (uccā́t) उच्चाभ्याम् (uccā́bhyām) उच्चेभ्यः (uccébhyaḥ)
genitive उच्चस्य (uccásya) उच्चयोः (uccáyoḥ) उच्चानाम् (uccā́nām)
locative उच्चे (uccé) उच्चयोः (uccáyoḥ) उच्चेषु (uccéṣu)
vocative उच्च (úcca) उच्चौ (úccau)
उच्चा¹ (úccā¹)
उच्चाः (úccāḥ)
उच्चासः¹ (úccāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of उच्चा
singular dual plural
nominative उच्चा (uccā́) उच्चे (uccé) उच्चाः (uccā́ḥ)
accusative उच्चाम् (uccā́m) उच्चे (uccé) उच्चाः (uccā́ḥ)
instrumental उच्चया (uccáyā)
उच्चा¹ (uccā́¹)
उच्चाभ्याम् (uccā́bhyām) उच्चाभिः (uccā́bhiḥ)
dative उच्चायै (uccā́yai) उच्चाभ्याम् (uccā́bhyām) उच्चाभ्यः (uccā́bhyaḥ)
ablative उच्चायाः (uccā́yāḥ)
उच्चायै² (uccā́yai²)
उच्चाभ्याम् (uccā́bhyām) उच्चाभ्यः (uccā́bhyaḥ)
genitive उच्चायाः (uccā́yāḥ)
उच्चायै² (uccā́yai²)
उच्चयोः (uccáyoḥ) उच्चानाम् (uccā́nām)
locative उच्चायाम् (uccā́yām) उच्चयोः (uccáyoḥ) उच्चासु (uccā́su)
vocative उच्चे (úcce) उच्चे (úcce) उच्चाः (úccāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of उच्ची
singular dual plural
nominative उच्ची (uccī́) उच्च्यौ (uccyaù)
उच्ची¹ (uccī́¹)
उच्च्यः (uccyàḥ)
उच्चीः¹ (uccī́ḥ¹)
accusative उच्चीम् (uccī́m) उच्च्यौ (uccyaù)
उच्ची¹ (uccī́¹)
उच्चीः (uccī́ḥ)
instrumental उच्च्या (uccyā́) उच्चीभ्याम् (uccī́bhyām) उच्चीभिः (uccī́bhiḥ)
dative उच्च्यै (uccyaí) उच्चीभ्याम् (uccī́bhyām) उच्चीभ्यः (uccī́bhyaḥ)
ablative उच्च्याः (uccyā́ḥ)
उच्च्यै² (uccyaí²)
उच्चीभ्याम् (uccī́bhyām) उच्चीभ्यः (uccī́bhyaḥ)
genitive उच्च्याः (uccyā́ḥ)
उच्च्यै² (uccyaí²)
उच्च्योः (uccyóḥ) उच्चीनाम् (uccī́nām)
locative उच्च्याम् (uccyā́m) उच्च्योः (uccyóḥ) उच्चीषु (uccī́ṣu)
vocative उच्चि (úcci) उच्च्यौ (úccyau)
उच्ची¹ (úccī¹)
उच्च्यः (úccyaḥ)
उच्चीः¹ (úccīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उच्च
singular dual plural
nominative उच्चम् (uccám) उच्चे (uccé) उच्चानि (uccā́ni)
उच्चा¹ (uccā́¹)
accusative उच्चम् (uccám) उच्चे (uccé) उच्चानि (uccā́ni)
उच्चा¹ (uccā́¹)
instrumental उच्चेन (uccéna) उच्चाभ्याम् (uccā́bhyām) उच्चैः (uccaíḥ)
उच्चेभिः¹ (uccébhiḥ¹)
dative उच्चाय (uccā́ya) उच्चाभ्याम् (uccā́bhyām) उच्चेभ्यः (uccébhyaḥ)
ablative उच्चात् (uccā́t) उच्चाभ्याम् (uccā́bhyām) उच्चेभ्यः (uccébhyaḥ)
genitive उच्चस्य (uccásya) उच्चयोः (uccáyoḥ) उच्चानाम् (uccā́nām)
locative उच्चे (uccé) उच्चयोः (uccáyoḥ) उच्चेषु (uccéṣu)
vocative उच्च (úcca) उच्चे (úcce) उच्चानि (úccāni)
उच्चा¹ (úccā¹)
  • ¹Vedic

Noun

[edit]

उच्च (uccá) stemm

  1. height (MBh.)
  2. apex of a planet's orbit (R., etc.)

Declension

[edit]
Masculine a-stem declension of उच्च
singular dual plural
nominative उच्चः (uccáḥ) उच्चौ (uccaú)
उच्चा¹ (uccā́¹)
उच्चाः (uccā́ḥ)
उच्चासः¹ (uccā́saḥ¹)
accusative उच्चम् (uccám) उच्चौ (uccaú)
उच्चा¹ (uccā́¹)
उच्चान् (uccā́n)
instrumental उच्चेन (uccéna) उच्चाभ्याम् (uccā́bhyām) उच्चैः (uccaíḥ)
उच्चेभिः¹ (uccébhiḥ¹)
dative उच्चाय (uccā́ya) उच्चाभ्याम् (uccā́bhyām) उच्चेभ्यः (uccébhyaḥ)
ablative उच्चात् (uccā́t) उच्चाभ्याम् (uccā́bhyām) उच्चेभ्यः (uccébhyaḥ)
genitive उच्चस्य (uccásya) उच्चयोः (uccáyoḥ) उच्चानाम् (uccā́nām)
locative उच्चे (uccé) उच्चयोः (uccáyoḥ) उच्चेषु (uccéṣu)
vocative उच्च (úcca) उच्चौ (úccau)
उच्चा¹ (úccā¹)
उच्चाः (úccāḥ)
उच्चासः¹ (úccāsaḥ¹)
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Monier Williams (1899) “उच्च”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0172/3.
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 99
  • Turner, Ralph Lilley (1969–1985) “ucca”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 74