उत्तिष्ठति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From उत्- (ut-) +‎ तिष्ठति (tiṣṭhati).

Pronunciation[edit]

  • (Vedic) IPA(key): /ut.tiʂ.ʈʰɐ.ti/, [ut̚.tiʂ.ʈʰɐ.ti]
  • (Classical) IPA(key): /ut̪ˈt̪iʂ.ʈʰɐ.t̪i/, [ut̪̚ˈt̪iʂ.ʈʰɐ.t̪i]

Verb[edit]

उत्तिष्ठति (uttiṣṭhati) third-singular present indicative (root उत्स्था, class 1, type P)

  1. to get up; rise; stand up
  2. to climb; step; ascend
  3. to set out
  4. to come forth; appear
  5. to be brave
  6. to strive
  7. to excel

Conjugation[edit]

Present: उत्तिष्टति (uttiṣṭáti), उत्तिष्टते (uttiṣṭáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उत्तिष्टति
uttiṣṭáti
उत्तिष्टतः
uttiṣṭátaḥ
उत्तिष्टन्ति
uttiṣṭánti
उत्तिष्टते
uttiṣṭáte
उत्तिष्टेते
uttiṣṭéte
उत्तिष्टन्ते
uttiṣṭánte
Second उत्तिष्टसि
uttiṣṭási
उत्तिष्टथः
uttiṣṭáthaḥ
उत्तिष्टथ
uttiṣṭátha
उत्तिष्टसे
uttiṣṭáse
उत्तिष्टेथे
uttiṣṭéthe
उत्तिष्टध्वे
uttiṣṭádhve
First उत्तिष्टामि
uttiṣṭā́mi
उत्तिष्टावः
uttiṣṭā́vaḥ
उत्तिष्टामः
uttiṣṭā́maḥ
उत्तिष्टे
uttiṣṭé
उत्तिष्टावहे
uttiṣṭā́vahe
उत्तिष्टामहे
uttiṣṭā́mahe
Imperative
Third उत्तिष्टतु
uttiṣṭátu
उत्तिष्टताम्
uttiṣṭátām
उत्तिष्टन्तु
uttiṣṭántu
उत्तिष्टताम्
uttiṣṭátām
उत्तिष्टेताम्
uttiṣṭétām
उत्तिष्टन्ताम्
uttiṣṭántām
Second उत्तिष्ट
uttiṣṭá
उत्तिष्टतम्
uttiṣṭátam
उत्तिष्टत
uttiṣṭáta
उत्तिष्टस्व
uttiṣṭásva
उत्तिष्टेथाम्
uttiṣṭéthām
उत्तिष्टध्वम्
uttiṣṭádhvam
First उत्तिष्टानि
uttiṣṭā́ni
उत्तिष्टाव
uttiṣṭā́va
उत्तिष्टाम
uttiṣṭā́ma
उत्तिष्टै
uttiṣṭaí
उत्तिष्टावहै
uttiṣṭā́vahai
उत्तिष्टामहै
uttiṣṭā́mahai
Optative/Potential
Third उत्तिष्टेत्
uttiṣṭét
उत्तिष्टेताम्
uttiṣṭétām
उत्तिष्टेयुः
uttiṣṭéyuḥ
उत्तिष्टेत
uttiṣṭéta
उत्तिष्टेयाताम्
uttiṣṭéyātām
उत्तिष्टेरन्
uttiṣṭéran
Second उत्तिष्टेः
uttiṣṭéḥ
उत्तिष्टेतम्
uttiṣṭétam
उत्तिष्टेत
uttiṣṭéta
उत्तिष्टेथाः
uttiṣṭéthāḥ
उत्तिष्टेयाथाम्
uttiṣṭéyāthām
उत्तिष्टेध्वम्
uttiṣṭédhvam
First उत्तिष्टेयम्
uttiṣṭéyam
उत्तिष्टेव
uttiṣṭéva
उत्तिष्टेम
uttiṣṭéma
उत्तिष्टेय
uttiṣṭéya
उत्तिष्टेवहि
uttiṣṭévahi
उत्तिष्टेमहि
uttiṣṭémahi
Participles
उत्तिष्टत्
uttiṣṭát
उत्तिष्टमान
uttiṣṭámāna
Imperfect: उदतिष्टत् (udátiṣṭat), उदतिष्टत (udátiṣṭata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उदतिष्टत्
udátiṣṭat
उदतिष्टताम्
udátiṣṭatām
उदतिष्टन्
udátiṣṭan
उदतिष्टत
udátiṣṭata
उदतिष्टेताम्
udátiṣṭetām
उदतिष्टन्त
udátiṣṭanta
Second उदतिष्टः
udátiṣṭaḥ
उदतिष्टतम्
udátiṣṭatam
उदतिष्टत
udátiṣṭata
उदतिष्टथाः
udátiṣṭathāḥ
उदतिष्टेथाम्
udátiṣṭethām
उदतिष्टध्वम्
udátiṣṭadhvam
First उदतिष्टम्
udátiṣṭam
उदतिष्टाव
udátiṣṭāva
उदतिष्टाम
udátiṣṭāma
उदतिष्टे
udátiṣṭe
उदतिष्टावहि
udátiṣṭāvahi
उदतिष्टामहि
udátiṣṭāmahi

Descendants[edit]

References[edit]