उत्साह

From Wiktionary, the free dictionary
Archived revision by GabeMoore (talk | contribs) as of 01:37, 20 August 2019.
Jump to navigation Jump to search

Hindi

Etymology

From Sanskrit उत्साह (utsāha). Doublet of उछाह (uchāh).

Pronunciation

Noun

उत्साह (utsāhm

  1. enthusiasm, ardour, eagerness
  2. energy, strength, power

Declension

Template:hi-noun-c-m

Derived terms

References


Sanskrit

Etymology

उत्- (ut-, upon, above) +‎ साह (sāha, vim, zeal)

Pronunciation

Noun

उत्साह (utsāha) stemm

  1. enthusiasm, zeal

Declension

Masculine a-stem declension of उत्साह (utsāha)
Singular Dual Plural
Nominative उत्साहः
utsāhaḥ
उत्साहौ / उत्साहा¹
utsāhau / utsāhā¹
उत्साहाः / उत्साहासः¹
utsāhāḥ / utsāhāsaḥ¹
Vocative उत्साह
utsāha
उत्साहौ / उत्साहा¹
utsāhau / utsāhā¹
उत्साहाः / उत्साहासः¹
utsāhāḥ / utsāhāsaḥ¹
Accusative उत्साहम्
utsāham
उत्साहौ / उत्साहा¹
utsāhau / utsāhā¹
उत्साहान्
utsāhān
Instrumental उत्साहेन
utsāhena
उत्साहाभ्याम्
utsāhābhyām
उत्साहैः / उत्साहेभिः¹
utsāhaiḥ / utsāhebhiḥ¹
Dative उत्साहाय
utsāhāya
उत्साहाभ्याम्
utsāhābhyām
उत्साहेभ्यः
utsāhebhyaḥ
Ablative उत्साहात्
utsāhāt
उत्साहाभ्याम्
utsāhābhyām
उत्साहेभ्यः
utsāhebhyaḥ
Genitive उत्साहस्य
utsāhasya
उत्साहयोः
utsāhayoḥ
उत्साहानाम्
utsāhānām
Locative उत्साहे
utsāhe
उत्साहयोः
utsāhayoḥ
उत्साहेषु
utsāheṣu
Notes
  • ¹Vedic

Derived terms

Descendants

References