उत्साह

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit उत्साह (utsāha). Doublet of उछाह (uchāh).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʊt̪.sɑːɦ/, [ʊt̪.s̪äːɦ]

Noun[edit]

उत्साह (utsāhm

  1. enthusiasm, ardour, eagerness
  2. energy, strength, power

Declension[edit]

Derived terms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From उद्- (ud-, upon, above) +‎ साह (sāha, vim, zeal).

Pronunciation[edit]

Noun[edit]

उत्साह (utsāham

  1. enthusiasm, zeal

Declension[edit]

Masculine a-stem declension of उत्साह (utsāha)
Singular Dual Plural
Nominative उत्साहः
utsāhaḥ
उत्साहौ
utsāhau
उत्साहाः / उत्साहासः¹
utsāhāḥ / utsāhāsaḥ¹
Vocative उत्साह
utsāha
उत्साहौ
utsāhau
उत्साहाः / उत्साहासः¹
utsāhāḥ / utsāhāsaḥ¹
Accusative उत्साहम्
utsāham
उत्साहौ
utsāhau
उत्साहान्
utsāhān
Instrumental उत्साहेन
utsāhena
उत्साहाभ्याम्
utsāhābhyām
उत्साहैः / उत्साहेभिः¹
utsāhaiḥ / utsāhebhiḥ¹
Dative उत्साहाय
utsāhāya
उत्साहाभ्याम्
utsāhābhyām
उत्साहेभ्यः
utsāhebhyaḥ
Ablative उत्साहात्
utsāhāt
उत्साहाभ्याम्
utsāhābhyām
उत्साहेभ्यः
utsāhebhyaḥ
Genitive उत्साहस्य
utsāhasya
उत्साहयोः
utsāhayoḥ
उत्साहानाम्
utsāhānām
Locative उत्साहे
utsāhe
उत्साहयोः
utsāhayoḥ
उत्साहेषु
utsāheṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

References[edit]