ऋभु

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 22:59, 29 June 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *Hr̥bʰúṣ, from Proto-Indo-Iranian *Hr̥bʰúš, from Proto-Indo-European *h₂elbʰós (white). Cognate with Old English ælf (whence English elf).

Pronunciation

Adjective

ऋभु (ṛbhú) stem

  1. skillful, expert, master

Noun

ऋभु (ṛbhú) stemm

  1. artisan, metalworker, craftsman
  2. (Hinduism) a class of craftsmen gods

Declension

Masculine u-stem declension of ऋभु (ṛbhú)
Singular Dual Plural
Nominative ऋभुः
ṛbhúḥ
ऋभू
ṛbhū́
ऋभवः
ṛbhávaḥ
Vocative ऋभो
ṛ́bho
ऋभू
ṛ́bhū
ऋभवः
ṛ́bhavaḥ
Accusative ऋभुम्
ṛbhúm
ऋभू
ṛbhū́
ऋभून्
ṛbhū́n
Instrumental ऋभुणा / ऋभ्वा¹
ṛbhúṇā / ṛbhvā́¹
ऋभुभ्याम्
ṛbhúbhyām
ऋभुभिः
ṛbhúbhiḥ
Dative ऋभवे / ऋभ्वे¹
ṛbháve / ṛbhvé¹
ऋभुभ्याम्
ṛbhúbhyām
ऋभुभ्यः
ṛbhúbhyaḥ
Ablative ऋभोः / ऋभ्वः¹
ṛbhóḥ / ṛbhváḥ¹
ऋभुभ्याम्
ṛbhúbhyām
ऋभुभ्यः
ṛbhúbhyaḥ
Genitive ऋभोः / ऋभ्वः¹
ṛbhóḥ / ṛbhváḥ¹
ऋभ्वोः
ṛbhvóḥ
ऋभूणाम्
ṛbhūṇā́m
Locative ऋभौ
ṛbhaú
ऋभ्वोः
ṛbhvóḥ
ऋभुषु
ṛbhúṣu
Notes
  • ¹Vedic