क्रीळति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation[edit]

Verb[edit]

क्रीळति (krī́ḷati) third-singular present indicative (root क्रीड्, class 1, type P)

  1. (Rigvedic) to play, sport, frolic, amuse oneself

Conjugation[edit]

 Present: क्रीळति (krīḷati), क्रीळते (krīḷate), क्रीळ्यते (krīḷyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third क्रीळति
krīḷati
क्रीळतः
krīḷataḥ
क्रीळन्ति
krīḷanti
क्रीळते
krīḷate
क्रीळेते
krīḷete
क्रीळन्ते
krīḷante
क्रीळ्यते
krīḷyate
क्रीळ्येते
krīḷyete
क्रीळ्यन्ते
krīḷyante
Second क्रीळसि
krīḷasi
क्रीळथः
krīḷathaḥ
क्रीळथ
krīḷatha
क्रीळसे
krīḷase
क्रीळेथे
krīḷethe
क्रीळध्वे
krīḷadhve
क्रीळ्यसे
krīḷyase
क्रीळ्येथे
krīḷyethe
क्रीळ्यध्वे
krīḷyadhve
First क्रीळामि
krīḷāmi
क्रीळावः
krīḷāvaḥ
क्रीळामः
krīḷāmaḥ
क्रीळे
krīḷe
क्रीळावहे
krīḷāvahe
क्रीळामहे
krīḷāmahe
क्रीळ्ये
krīḷye
क्रीळ्यावहे
krīḷyāvahe
क्रीळ्यामहे
krīḷyāmahe
Imperative Mood
Third क्रीळतु
krīḷatu
क्रीळताम्
krīḷatām
क्रीळन्तु
krīḷantu
क्रीळताम्
krīḷatām
क्रीळेताम्
krīḷetām
क्रीळन्ताम्
krīḷantām
क्रीळ्यताम्
krīḷyatām
क्रीळ्येताम्
krīḷyetām
क्रीळ्यन्ताम्
krīḷyantām
Second क्रीळ
krīḷa
क्रीळतम्
krīḷatam
क्रीळत
krīḷata
क्रीळस्व
krīḷasva
क्रीळेथाम्
krīḷethām
क्रीळध्वम्
krīḷadhvam
क्रीळ्यस्व
krīḷyasva
क्रीळ्येथाम्
krīḷyethām
क्रीळ्यध्वम्
krīḷyadhvam
First क्रीळानि
krīḷāni
क्रीळाव
krīḷāva
क्रीळाम
krīḷāma
क्रीळै
krīḷai
क्रीळावहै
krīḷāvahai
क्रीळामहै
krīḷāmahai
क्रीळ्यै
krīḷyai
क्रीळ्यावहै
krīḷyāvahai
क्रीळ्यामहै
krīḷyāmahai
Optative Mood
Third क्रीळेत्
krīḷet
क्रीळेताम्
krīḷetām
क्रीळेयुः
krīḷeyuḥ
क्रीळेत
krīḷeta
क्रीळेयाताम्
krīḷeyātām
क्रीळेरन्
krīḷeran
क्रीळ्येत
krīḷyeta
क्रीळ्येयाताम्
krīḷyeyātām
क्रीळ्येरन्
krīḷyeran
Second क्रीळेः
krīḷeḥ
क्रीळेतम्
krīḷetam
क्रीळेत
krīḷeta
क्रीळेथाः
krīḷethāḥ
क्रीळेयाथाम्
krīḷeyāthām
क्रीळेध्वम्
krīḷedhvam
क्रीळ्येथाः
krīḷyethāḥ
क्रीळ्येयाथाम्
krīḷyeyāthām
क्रीळ्येध्वम्
krīḷyedhvam
First क्रीळेयम्
krīḷeyam
क्रीळेव
krīḷeva
क्रीळेमः
krīḷemaḥ
क्रीळेय
krīḷeya
क्रीळेवहि
krīḷevahi
क्रीळेमहि
krīḷemahi
क्रीळ्येय
krīḷyeya
क्रीळ्येवहि
krīḷyevahi
क्रीळ्येमहि
krīḷyemahi
Participles
क्रीळत्
krīḷat
or क्रीळन्त्
krīḷant
क्रीळमान
krīḷamāna
क्रीळ्यमान
krīḷyamāna
 Imperfect: अक्रीळत् (akrīḷat), अक्रीळत (akrīḷata), अक्रीळ्यत (akrīḷyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अक्रीळत्
akrīḷat
अक्रीळताम्
akrīḷatām
अक्रीळन्
akrīḷan
अक्रीळत
akrīḷata
अक्रीळेताम्
akrīḷetām
अक्रीळन्त
akrīḷanta
अक्रीळ्यत
akrīḷyata
अक्रीळ्येताम्
akrīḷyetām
अक्रीळ्यन्त
akrīḷyanta
Second अक्रीळः
akrīḷaḥ
अक्रीळतम्
akrīḷatam
अक्रीळत
akrīḷata
अक्रीळथाः
akrīḷathāḥ
अक्रीळेथाम्
akrīḷethām
अक्रीळध्वम्
akrīḷadhvam
अक्रीळ्यथाः
akrīḷyathāḥ
अक्रीळ्येथाम्
akrīḷyethām
अक्रीळ्यध्वम्
akrīḷyadhvam
First अक्रीळम्
akrīḷam
अक्रीळाव
akrīḷāva
अक्रीळाम
akrīḷāma
अक्रीळे
akrīḷe
अक्रीळावहि
akrīḷāvahi
अक्रीळामहि
akrīḷāmahi
अक्रीळ्ये
akrīḷye
अक्रीळ्यावहि
akrīḷyāvahi
अक्रीळ्यामहि
akrīḷyāmahi
Future conjugation of क्रीळति (krīḷati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person क्रीळिष्यति
krīḷiṣyati
क्रीळिष्यतः
krīḷiṣyataḥ
क्रीळिष्यन्ति
krīḷiṣyanti
क्रीळिष्यते
krīḷiṣyate
क्रीळिष्येते
krīḷiṣyete
क्रीळिष्यन्ते
krīḷiṣyante
] [
] [
] [
2nd person क्रीळिष्यसि
krīḷiṣyasi
क्रीळिष्यथः
krīḷiṣyathaḥ
क्रीळिष्यथ
krīḷiṣyatha
क्रीळिष्यसे
krīḷiṣyase
क्रीळिष्येथे
krīḷiṣyethe
क्रीळिष्यध्वे
krīḷiṣyadhve
] [
] [
] [
1st person क्रीळिष्यामि
krīḷiṣyāmi
क्रीळिष्यावः
krīḷiṣyāvaḥ
क्रीळिष्यामः
krīḷiṣyāmaḥ
क्रीळिष्ये
krīḷiṣye
क्रीळिष्यावहे
krīḷiṣyāvahe
क्रीळिष्यामहे
krīḷiṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person क्रीळिता
krīḷitā
क्रीळितारौ
krīḷitārau
क्रीळितारः
krīḷitāraḥ
] [
] [
] [
] [
] [
] [
2nd person क्रीळितासि
krīḷitāsi
क्रीळितास्थः
krīḷitāsthaḥ
क्रीळितास्थ
krīḷitāstha
] [
] [
] [
] [
] [
] [
1st person क्रीळितास्मि
krīḷitāsmi
क्रीळितास्वः
krīḷitāsvaḥ
क्रीळितास्मः
krīḷitāsmaḥ
] [
] [
] [
] [
] [
] [

Descendants[edit]

  • Dhivehi: ކުޅެނީ (kuḷenī)
  • Pali: kīḷati
  • Maharastri Prakrit: 𑀓𑀻𑀮𑀇 (kīlaï)

References[edit]